PURAANIC SUBJECT INDEX

पुराण विषय अनुक्रमणिका

(Suvaha - Hlaadini)

Radha Gupta, Suman Agarwal & Vipin Kumar

 

Home

Suvaha - Soorpaakshi  (Susheela, Sushumnaa, Sushena, Suukta / hymn, Suuchi / needle, Suutra / sutra / thread etc.)

Soorpaaraka - Srishti   (Soorya / sun, Srishti / manifestation etc. )

Setu - Somasharmaa ( Setu / bridge, Soma, Somadutta, Somasharmaa etc.)

Somashoora - Stutaswaami   ( Saudaasa, Saubhari, Saubhaagya, Sauveera, Stana, Stambha / pillar etc.)

Stuti - Stuti  ( Stuti / prayer )

Steya - Stotra ( Stotra / prayer )

Stoma - Snaana (  Stree / lady, Sthaanu, Snaana / bath etc. )

Snaayu - Swapna ( Spanda, Sparsha / touch, Smriti / memory, Syamantaka, Swadhaa, Swapna / dream etc.)

Swabhaava - Swah (  Swara, Swarga, Swaahaa, Sweda / sweat etc.)

Hamsa - Hayagreeva ( Hamsa / Hansa / swan, Hanumaana, Haya / horse, Hayagreeva etc.)

Hayanti - Harisimha ( Hara, Hari, Harishchandra etc.)

Harisoma - Haasa ( Haryashva, Harsha,  Hala / plough, Havirdhaana, Hasta / hand, Hastinaapura / Hastinapur, Hasti / elephant, Haataka, Haareeta, Haasa etc. )

Haahaa - Hubaka (Himsaa / Hinsaa / violence, Himaalaya / Himalaya, Hiranya, Hiranyakashipu, Hiranyagarbha, Hiranyaaksha, Hunkaara etc. )

Humba - Hotaa (Hoohoo, Hridaya / heart, Hrisheekesha, Heti, Hema, Heramba, Haihai, Hotaa etc.)

Hotra - Hlaadini (Homa, Holi, Hrida, Hree etc.)

 

 

सोम

कर्मकाण्डे अग्निहोत्रादयः ये सप्तहविर्यज्ञाः  सन्ति, तेषु अग्नि एवं सूर्यस्य साकं सोमः अपि प्रत्यक्ष- अप्रत्यक्ष रूपेण निहितः अस्ति। अग्निहोत्रात् आरभ्य सोमस्य विकासः केन प्रकारेण भवति, अयं अन्वेषणीयः अस्ति। अग्निहोत्रे प्रातः – सायं ये मन्त्राः सन्ति (अग्निर्ज्योतिः ज्योतिः ज्योतिरग्निः स्वाहा इति सायंकाले, सूर्यो ज्योतिः ज्योतिः   सूर्यः स्वाहा इति प्रातः – शुक्लयजुर्वेदः ३.९), तेषु सोमस्य उल्लेखं नास्ति। अग्निहोत्रतः अग्रिमे दर्शपूर्णमासयागे सोमस्य अथवा चन्द्रमसः प्रत्यक्षतः उल्लेखमस्ति। एवंप्रकारेण हविर्यज्ञेषु सोमस्य क्रमशः आविर्भावं अन्वेषणीयमस्ति।

 

     सोमयागे सोमक्रयस्य विधानमस्ति। कथनमस्ति – यदा गार्हपत्यः चितः अस्ति एवं आहवनीयः अचितः अस्ति, तस्मिन् काले सोमस्य क्रयः भवति (मा.श. ७.३.१.१ )। गार्हपत्यस्य चयनं आरुणकेतुकअग्नेः प्राकट्येन भवति (टिप्पणी पठनीयः अस्ति)। यथा नामतः एव बोधनीयः अस्ति, यदा अरुणाग्नेः प्राकट्यं भवति, तदा सोमक्रयणस्य कालं भवति। पुराणेषु अरुणः सूर्यरथस्य सारथिः अस्ति। अरुणस्य अपरसंज्ञा अनूरुः अस्ति। सः ऊरुतः विहीनः अस्ति। तै.सं. ६.१.६.७-८ उल्लेखमस्ति यत्  सोमक्रयणं अरुणया पिङ्गाक्ष्या गवा भवति। मा.श. ७.१.१.२२ तः प्रतीयते यत् जठराग्निः गार्हपत्याग्निः अस्ति यस्मिन् अग्नौ इन्द्रः पीतं सोमं धारयति। उल्लेखं भवति(तं(वृत्रं) द्वेधाऽन्वभिनत्, तस्य यत् सौम्यं न्यक्तमास – तं चन्द्रमसं चकार। अथ यदस्यासुर्यमास – तेनेमाः प्रजा उदरेणाविध्यत्। - मा.श. १.६.३.१७)  यत् यदा इन्द्रेण वृत्रस्य हननं अभवत्, तदा तस्य यो शुद्धः सोमभागः आसीत्, तत् द्युलोके चन्द्रमा अभवत्, यत् अशुद्धः शरीरः आसीत्, तत् जठरे क्षुधादि अभवत्।  व्यवहारे, वयं जठरे सोमस्य रक्षणं कर्तुं अशक्ताः स्मः। ब्रह्मवैवर्त ३.४४.९१ पुराणे उल्लेखमस्ति – यतः गणेशः विष्णोः नैवेद्यम् उदरे धारयति, अनेन कारणेन तस्य संज्ञा लम्बोदरमस्ति।

     ब्रह्मवैवर्त २.१०.४९ पुराणे कथनमस्ति यत् यत्किंचित् अन्नं विष्णवे अनिवेदितं अस्ति, तत् विष्ठा-मूत्र रूपे परिवर्तयति। अतएव, यदा वयं भोजनात् प्राक् विष्णवे अन्नं निवेदयन्ति एवं पश्चात् प्रसादरूपेण गृह्णन्ति, तस्य निवेदनस्य परीक्षा अस्ति – विष्ठायाः एवं मूत्रस्य परिमाणं न्यूनं अस्ति वा न। विष्णवे अर्पितस्य नैवद्यस्य शुद्ध स्वरूपं कः भवितुं शक्यते, अस्मिन् विषये अयं कथितुं शक्यन्ते यत् विष्णोः नैवेद्यस्य स्वरूपं शुद्ध सोममेवास्ति। ओंकारे अकारः आदाने, उकारः धारणे एवं मकारः विसर्जने भवति। अ- ब्रह्मा, उ – विष्णु एवं म – शिव। अतएव यत्किंचित् अन्नस्य मुखतः आदानं भवति, रसानां ग्रहणं भवति, तत् ब्रह्मणः क्षेत्रमस्ति। अन्नस्य उदरे धारणं विष्णोः क्षेत्रमस्ति एवं विष्ठारूपेण विसर्जनं शिवस्य। आधुनिक विज्ञानानुसारेण, अन्नस्य ये घटकाः चैतन्यदेहेन सह सात्म्यं न धारयन्ति, तेषां घटकानां देहतः विसर्जनं भविष्यति।

 

     मै.सं. ३.७.७ उल्लेखमस्ति यत् सोमक्रयः एकादशभिः भवति – दश वै पशोः प्राणाः, आत्मैकादशः। शतपथब्राह्मण ७.३.१.[३] अनुसारेण आत्मा अग्निः अस्ति, प्राणः सोमः। अथवा आत्मा अग्निः, रसः सोमः। अतएव, अयं विचारणीयं अस्ति यत् या आत्मा एकादशा अस्ति एवं प्राणाः दश सन्ति, किं ते दश प्राणाः एव रसाः सन्ति। आत्मारूपेण तेषां दशप्राणानां अत्ता विकसितं भवति।

     अयं सार्वत्रिकरूपेण कथितं अस्ति यत् चन्द्रमा मनसो जातः चक्षोः सूर्यो अजायत। एवं लौकिक –वैदिक मान्यतानुसारेण चन्द्रमा एव सोमः अस्ति(संवत्सरो वै प्रजापतिः अग्निः। सोमो वै राजा चन्द्रमाः मा.श. १०.४.२.१)। यदि चन्द्रमा मनसः रूपमस्ति, तर्हि सोमस्य प्राणसंज्ञा कथमुपयुक्तं अस्ति, अयं विचारणीयः। अयमपि संभवमस्ति यत् मनसः द्विप्रकाराः भवन्ति – चेतनः एवं अचेतनः। पृथिव्योपरि यः मनः ओषध्यादिषु वर्तते, तत् अचेतनमनः अस्ति।  द्युलोके यः चन्द्रमा अस्ति, तत् चेतनमनः अस्ति(दिवि श्रवांस्युत्तमानि धिष्वेति चन्द्रमा वा अस्य दिवि श्रव उत्तमं स ह्येनममुष्मिंलोके श्रावयति  – श. ७.३.१.[४६])।  

कथनमस्ति (शतपथ १२.८.२.१२) यत् ये अद्रयः अथवा ग्रावाणः सन्ति, तेभिः सोमलतायाः अभिषवणं भवति। अस्मिन् संदर्भे आर्द्र शब्दोपरि टिप्पणी पठनीया अस्ति। कथनमस्ति (शतपथ ब्राह्मण ९.४.२.५) यत् ये उच्चतराः लोकाः सन्ति, तत्र सर्वदा आर्द्रा स्थितिर्भवति। अयं आर्द्रा स्थितिः आर्द्रानन्दस्य, रसस्य, छन्दस्य, भक्त्याः स्थितिः अस्ति। ये निम्नतराः लोकाः सन्ति, तेषां सर्वदैव अद्रेः, शुष्कावस्थायाः स्थितिः भवति। न तत्र कोपि आनन्दः। अथर्ववेद १.३२.३ अनुसारेण यदा रोदसी एवं भूमिः रेजतः, कम्पतः, तदा आर्द्रा स्थितिः उत्पन्ना भवति। अयं अनुसंधेयमेव अस्ति यत् अद्रि स्थिति, शुष्कावस्था सोमस्य शोधनं केन प्रकारेण कर्तुं शक्यते।

तै.सं. १.२.८.२ कथनमस्ति - हृत्सु क्रतुं वरुणो विक्ष्व् अग्निं दिवि सूर्यम् अदधात् सोमम् अद्रौ । या अद्रि, करुणातः द्रवितस्य अभावस्य अवस्था अस्ति, कठोरहृदयस्य अवस्था अस्ति, तत्र  सोमस्य स्थापनस्य आवश्यकता अस्ति।

अद्रिभिः सोमस्य अभिषवणस्य संदर्भे ग्रावस्तुतोपरि टिप्पणी अपि पठनीया अस्ति – योगवासिष्ठ ६.१.७८.२१  अस्य प्रश्नस्य व्याख्या अस्ति यत् मनः अद्रिः केन प्रकारेण अस्ति। अद्रेः प्रयोगं केनापि चेतनायुक्तेन तन्त्रेणेव कर्तुं शक्यन्ते। स्वयं अद्रिः न किमपि कर्तुं शक्यते। कथनमस्ति यत् मनः स्वतन्त्रः नास्ति। यत्किंचित् निश्चयं बुद्धिः मनसं संप्रेष्यति, तदेव मनः करिष्यति। अद्रेः अपि अयमेव गुणमस्ति।

सं नो देवो वसुभिर् अग्निः सम् सोमस् तनूभी रुद्रियाभिः । तै.सं. २.१.११.२ । अन्यत्रापि अयं कथनं उपलभ्यते यत् सोमस्य तनू रौद्रमस्ति। यदा समत्वेन, सममित्या रौद्रस्य शान्तिः भवति, तदैव सोमस्य आविर्भावं भवति, अयं अनुमानमस्ति।

सोमक्रयः – सौत्रामण्यां यः सोमक्रयः भवति, तस्य घटकानां संज्ञा शष्पः, तोक्मः एवं नग्नहू अस्ति। शष्पः एवं तोक्मः अंकुरितः धान्यः भवति। तस्य उपयोगं सुरासन्धानाय भवति। शष्पादि सोमस्य क्रयः केशवपुरुषात् सीसाद्रव्यस्य मौल्ये भवति। सीसा धातु क्लैब्यस्य प्रतीकमस्ति, न पुमान्, न स्त्री। केशवपुरुषः क्लैब्यस्य पराकाष्ठा अस्ति। तस्य देहे केशानां जननं अपि न भवति – केशवपनम्। आधुनिक चिकित्साविज्ञाने कैमोथीरेपी चिकित्सा भवति। तस्यां चिकित्सायामपि नवीनयोः देहकोशिकयोः जननं उपरि विरामं भवति। अस्य कारणेन चेतनायाः या शक्तिः नवीनानां कोशिकानां जनने व्ययीभूता आसीत्, तस्याः उपयोगं रोगप्रतिरोधनशक्तेः वर्धनाय भवति। सम्प्रति चिकित्साशास्त्रे केमोथीरेपी हेतु अतितीक्ष्णानां ओषधीनां व्यवहारः भवति। किन्तु वैदिकवाङ्मयानुसारेण अस्याः क्रियायाः संपादनं गृहीतव्यान्नस्य शोधनेनापि संभवं अस्ति। लोके प्रतीक्षा अस्ति – कदा आधुनिक विज्ञानः अन्नं प्रदास्यति येन जनसंख्या नियन्त्रणम् स्वाभाविकरूपेण भविष्यति। धान्यस्य अल्पमात्रायां गोमूत्रेण शोधनं अपि अयं कार्यं करोति।

     सोमयागे यस्य सोमस्य क्रयः भवति, तत् गवादिमौल्ये शूद्रतः भवति। अत्र शूद्राय गोदेहस्य अङ्गानां महिमायाः कीर्तनं करणीयं भवति, यस्य महिमायाः शूद्रः स्वागतं न करोति। सः सोमस्य एव महिमानं जानाति। गोः कार्यं सूर्यस्य रश्मीनां सोमे रूपान्तरणं, सौरऊर्जा सम्पादनं अस्ति। सोमयागे यस्य सोमस्य क्रयं भवति, तस्य शोधनं, अभिषवं तदैव भवति यदा संवत्सरात्मकस्य सूर्यस्य सृजनं संभवं भवति। अस्य कृत्यस्य संज्ञा प्रवर्ग्यः अस्ति – स्वदेहे सूर्यस्य सर्जनम्।

ब्रह्मवैवर्त २.१०.४९ पुराणे कथनमस्ति यत् यत्किंचित् अन्नं विष्णवे अनिवेदितं अस्ति, तत् विष्ठा-मूत्र रूपे परिवर्तयति। अतएव, यदा वयं भोजनात् प्राक् विष्णवे अन्नं निवेदयन्ति एवं पश्चात् प्रसादरूपेण गृह्णन्ति, तस्य निवेदनस्य परीक्षा अस्ति – विष्ठायाः एवं मूत्रस्य परिमाणं न्यूनं अस्ति वा न। विष्णवे अर्पितस्य नैवद्यस्य शुद्धं स्वरूपं कः भवितुं शक्यते, अस्मिन् विषये अयं कथितुं शक्यन्ते यत् विष्णोः नैवेद्यस्य स्वरूपं शुद्ध सोममेवास्ति। ओंकारे अकारः आदाने, उकारः धारणे एवं मकारः विसर्जने भवति। अ- ब्रह्मा, उ – विष्णु एवं म – शिव। अतएव यत्किंचित् अन्नस्य मुखतः आदानं भवति, रसानां ग्रहणं भवति, तत् ब्रह्मणः क्षेत्रमस्ति। अन्नस्य उदरे धारणं विष्णोः क्षेत्रमस्ति एवं विष्ठारूपेण विसर्जनं शिवस्य। आधुनिक विज्ञानानुसारेण, अन्नस्य ये घटकाः चैतन्यदेहेन सह सात्म्यं न धारयन्ति, तेषां घटकानां देहतः विसर्जनं भविष्यति।

     अयं विचित्रमस्ति यत् सोमस्य संधारणहेतु अग्निः एव पात्रं अस्ति –

अयं सो अग्निर्यस्मिन्त्सोममिन्द्रः सुतं दधे इति। अयं वै लोको गार्हपत्यः। आपः सोमः सुतः। अस्मिंस्तल्लोके अप इन्द्रो अधत्त जठरे वावशान इति मध्यं वै जठरं मा.श. ७.१.१.२२

 

क्रीतसोमस्य शकटेन यज्ञभूमौ आनयनम् -- अन्यतरोऽनड्वान्युक्तः स्यादन्यतरो विमुक्तोऽथ राजानमुपावहरेयुः। यदुभयोर्विमुक्तयोरुपावहरेयुः पितृदेवत्यं राजानं कुर्युः। यद्युक्तयोरयोगक्षेमः प्रजा विन्देत्ताः प्रजाः परिप्लवेरन्। योऽनड्वान् विमुक्तस्तच्छालासदां प्रजानां रूपं यो युक्तस्तच्च क्रियाणां, ते ये युक्तेऽन्ये विमुक्तेऽन्य उपावहरन्त्युभावेव ते क्षेमयोगौ कल्पयन्ति। - ऐ.ब्रा. १.१४

     सार्वत्रिक कथनमस्ति – ऋक्सामे वै इन्द्रस्य हरी। अर्थात् इन्द्रस्य रथस्य वाहकौ ये अश्वौ स्तः, तयोः संज्ञा ऋक् एवं साम अस्ति। अनुमानमस्ति यत् यदा इन्द्रस्य स्थाने मनुष्यः भविष्यति, तदा वाहकयोः अश्वयोः संज्ञा ऋभु एवं विभुः भविष्यति। डा. फतहसिंहानुसारेण ऋभुः – ज्ञानम्, विभुः – भावना, इच्छा, प्रेम इत्यादि। एकः तृतीयमस्ति यस्य संज्ञा वाजः, क्रिया अस्ति। ऐतरेयब्राह्मणस्य कथनमस्ति यत् यदि ज्ञान एवं प्रेमरूपयोः अश्वयोः रथात् विमोचनं भवेत्, तदा सोमः पितृदेवत्यं भवेत्। यदि तौ रथे युक्तौ एव भवेयुः, तर्हि योग-क्षेमस्य संपादनं संभवं न भवेत्। अतएव, केनापि प्रकारेण अत्र अश्वस्य तृतीयस्य प्रकारस्य योजनं अपेक्षितं अस्ति – वाजस्य। उल्लेखनीयमस्ति यत् आधुनिकभौतिकविज्ञानशास्त्रे यः गणितमस्ति, तत्र ज्ञान एवं क्रियायाः एव ग्रहणम् स्थैतिक एवं क्रियात्मक ऊर्जा(पोटेंशियल एवं काईनेटिक एनर्जी) रूपेण अस्ति, न प्रेमरूपस्य ऊर्जायाः।

सोम

वैदिक दर्शन

- डा. फतहसिंह

 (पृ. ११५-१३५)

पिण्डाण्ड के सोम का वर्णन हो चुका है। हमारे क्षणिक-संवेद, संचारी भाव, स्थायी-भाव, रस तथा सौंदर्यानुभूति या आनन्दानुभूति सभी इसके अन्तर्गत आ जाते हैं। यह हमारे जीवन का उत्कृष्टतम तत्त्व है, पतंजलि के अनुसार भी यह तत्त्व जितना ही अधिक विकसित होगा उतनी ही शीघ्र सफलता समाधि में मिलेगी। इसी के विकास की चरम-सीमा में समाधि और ऋषि-दृष्टि प्राप्त हो सकती है; इसी में काव्य-प्रतिभा तथा ब्रह्मानन्द-सहोदर रस मिल सकता है इसी के प्रसाद से जीवन में सुख तथा शान्ति प्राप्त हो सकती है। अतः उसी को सब चाहते हैं। स्थूल-शरीर में सारे कर्म सोम के द्वारा होते हैं(९६.७, ९.९६.११); तृतीय धाम (कारण-शरीर) का सोम ऋषि-मना ऋषि-कृत् तथा कवियों का पथ-प्रदर्शक(९.९६.१८) है, और सूक्ष्म-शरीर(मनोमय) में वह मतियों का जन्मदाता है। हमारे मन का रागात्मक, ज्ञानात्मक या क्रियात्मक किसी प्रकार का

भी आचरण सोम के बिना नहीं चल सकता। अतः सोम से प्रार्थना की जाती है कि वह मन को उक्त तीनों तत्त्वों की ओर संचालित करे, क्योंकि उसके(सोम के) हृदि-स्पृशः कामाः  यथार्थ में हमारे जीवन के सम्पूर्ण क्षेत्रों में विद्यमान हैं

भद्रं नोऽपि वातय मनो दक्षमुत क्रतुम्।

अधा ते सख्ये अन्धसो वि वो मदे रणन् गावो न यवसे विवक्षसे।

हृदि स्पृशस्त आसते विश्वेषु सोम धामसु।

अधा कामा इमे वि वो मदे वि तिष्ठन्ते वसूयवो विवक्षसे॥ - ऋ. १०.२५

     अपने शुद्धतम रूप में इच्छा-शक्ति या सोम ब्रह्म का आनन्द स्वरूप ही हैं, सारे देव और मनुष्य जिसको मधु कहते हुए सर्वत्र घूमते हैं, वह यथार्थ में हमारा भीतरी प्राण या जगदम्बा अदिति ही है। उस सोम को पीते ही हम अमृत हो जाते हैं, हमें ज्योति प्राप्त हो जाती है और हमको देवता मिल जाते हैं। यही समाधि की अवस्था में आनन्दानुभूति है।

     ब्रह्माण्ड के सोम का गुण भी प्रकाशत्व है। वास्तव में वह है ही प्रकाश. अतः सोम सूर्य के समान है या सूर्य के साथ चमकता है। वह अपने प्रकाश से अन्धकार को मारता है। वह सूर्य और विद्युत से उत्पन्न होता है। तथा पर्जन्य सोम का पिता है। सूर्या सूक्त(ऋ.वे. १०.८५) में उल्लिखित सोम भी चन्द्रमा ही है, जो आज मिट जाता है और कल फिर पहले ही जैसा हो जाएगा। ब्राह्मणों में तो चन्द्रमा को देव सोम कहा ही गया है। इससे यह प्रतीत होता है कि ब्रह्माण्ड में प्रकाश मात्र को सोम कहा जा सकता है। अतः सोम से प्रार्थना की जाती है कि वह द्युलोक से पृथिवी पर दीप्तिमय वृष्टि करे। उषा तथा सूर्य के समान अपनी किरणों से भरने अथा परिपूर्ण करने वाली या सारे विश्व को सूर्य तुल्य ओत-प्रोत करने वाली यह द्युतिमय शुक्र वृष्टि अथवा सोम-सर या तो हमें समाधि अनूभूत ज्योतिर्वृष्टि में मिल सकता है या प्रतिदिन होने वाली सूर्य-प्रकाश-वृष्टि में।

     अग्नि की भांति सोम को भी त्रिपदस्थ कहा जाता है, क्योंकि वह तीन स्थानों में रहता है और उसके तीन पवित्र (छलनियां) फैले हुए हैं। अग्नि के समान सोम के भी ये तीनों स्थान पिण्डाण्ड में स्थूल, सूक्ष्म तथा कारण-शरीर और ब्रह्माण्ड में क्रमशः भूमि, द्यु तथा (दिवस्पद) रोचन प्रतीत होते हैं। एक दृष्टि से कारण शरीर या विज्ञानमय कोश ही एक पवित्र है जो सारे अंगों में अपना जाल बिछाए हुए है, और जिससे ब्रह्मणस्पति सोम के बिन्दु छन छन कर चारों ओर छितराते हैं। उसी प्रकार ब्रह्माण्ड में दिवस्पद ही एक पवित्र है जिससे अनेक दीप्तिमान तन्तु दिवस्पृष्ठ पर स्थित होते हैं, और प्रथम उपायों (अग्रियः उषसः) के रूप में नाना भुवनों का भरण-पोषण करते हैं और इसी माया से मायावियों का निर्माण होता है मनुष्य तथा पितरों का गर्भ पड? जाता है। तीनों स्थानों को तीन प्रष्ठ कहा जाता था, अतः सोम प्रायः त्रिप्रष्ठ भी कहलाता है। इनमें से दिवस्पृष्ठ का उल्लेख प्रायः मिलता है।

पेय सोम पिण्डाण्ड और ब्रह्माण्ड के सोम की कल्पना वास्तव में पेय सोम के आधार पर हुई है, और यद्यपि आध्यात्मिक तथा आधिभौतिक सोम का ही वर्णन वेद में प्रधान है, फिर भी कर्मकाण्ड में पेय सोम को ही विशेष महत्त्व प्रदान किया गया है। अतः पेय सोम का रूप निर्धारित करना आवश्यक प्रतीत होता है। सोम का मुख्य नाम मद है, यहां तक कि सोम-पान की सारी क्रिया भी मद धातु से ही व्यक्त की जाती है। मद शहद का नाम है और आधुनिक विद्वानों की सम्मति में इसका सम्बन्ध भारोपीय धातु melit से है, जो अनेक भाषाओं में इस प्रकार फैली हुई है

लेटिन् m l‘शहद

ग्रीक -- meli शहद

अस्रवैनियन – mij l शहद

गौथिक milip ‘शहद

 

- पृ. ११८

ऐंग्लोसैक्सन milisc‘शहद सा मीठा

              mildeaw‘शहद सी ओस

कार्निश mel‘शहद

पु. आइरिश – mil शहद

आर्मीनियन metr‘शहद

     इस सूची में ऐंग्लोसैक्सन mele और जोडा जा सकता है। ये सभी शब्द संस्कृत मद से निकले हुए हैं; इसकी पुष्टि निम्नलिखित शब्दों से भी होती है, जिनमें से द, ल तथा ड एक दूसरे के स्थान में आ सकते हैं

(१)ई. milk  = ज.milch   = ऐं.सै. meolc; melolc,  ( melमद + olcउदक )

(२) सं. मृदु = ई. mellow = ऐं.सै. mearw. = डच murw

(३) सं, मृलीक = डच, mollig  = ऐं.सै  milisc.  = ग्री. malakos  = लै. mollis

(४) सं. ईदृश् (क्) =ऐं.सै, ile   या ylc   = ई. ilk  (इस प्रकार)

((५) वै.नील, सं. नीड = लें. nidus   = फ्रं. nid  = हि. नीड = ऐं.सै. nest

(६) सं. ऋभु = प्र. ibhu = लै. Abbhus   = ऐं.सै. Abbe 

= ऐं.सै. Aelf  = आइस. Alfr. = स्वे. Elf. = इं.elf.  =ना. Alfre

     आधुनिक विद्वान भारोपीय भाषाओं में मद की पर्यायवाची धातु melit  के अतिरिक्त medub  भी मानते हैं जो विभिन्न भाषाओं में निम्नलिखित रूपों में पाई जाती है

     संस्कृत मधु(शहद, मीठा पदार्थ), मधुकर(मधुप), पु. बल्गेरियन medu  (शहद); लेथुआनिअन medus   (शहद), medu  (शहद-दूध का मिश्रण); ग्रीक medhu  (मादक पेय) mede  मादकता; पु. हा. जर्मन meto  (शहद-दूध का मिश्रण); डच mead ; वेल्श   medu; अँग्रेजी mead  इस सूची में जर्मन  met या meth  भी सम्मिलित किया जा सकता है।

     उपर्युक्त मद तथा मधु शब्दों की परीक्षा से प्रतीत होता है कि वास्तव में वे दोनों शब्द एक ही मूल धातु मद् से निकले हैं। मधु केवल मद् + दुह् का संयुक्त रूप है; इसी कारण मधु से निकले हुए शब्दों का अर्थ प्रायः शहद-दूध मिश्रण होता है। अतः मधु शब्द में मद की मिठास के साथ तुलना अभिप्रेत होती है। इसी प्रकार अं. milk, ज. milch ऐं.सै. meolc, mal olc  ,    सं. मद् उदक से मालूम पडता है कि दूध की मिठास शहद-पानी के मिश्रण के समान समझी जाती थी; इसीलिए इसका नाम   meolc आदि रक्खा गया।

     इस प्रसंग में यह बात याद रखने योग्य है कि मद तथा मधु दोनों ही सोम के नाम हैं और भारोपीय युग में शहद का उपयोग बहुत होता था। प्राचीन ग्रीक साहित्य में फिलामेन और वासिस की कहानी उन्हीं दिनों की याद दिलाती है। भारतीय कर्मकाण्ड में मधुपर्क का उपयोग उन्हीं दिनों का अवशेष है। यूरोपियन परम्परा में शहद-दूध या शहद-पानी का मिश्रण अथवा शुद्ध शहद देवताओं को दिया जाता था। भारतवर्ष में भी मद (सोम) शुद्ध अथवा जल या दूध के मिश्रण के साथ देवताओं को दिया जाता था। शुद्ध सोम इन्द्र तथा वायु को दिया जाता था जो इसीलिए शुचिया कहे जाते हैं। दूध के साथ मिलाकर उसे और देवताओं को दिया जाता था।

     भारोपीय जीवन में मद अथवा मधु उतना ही लोकप्रिय मालूम पडता है जितना वेद में सोम। इसीलिए जो मद या मधु सी मीठी होती थी, उसे मधु कहते थे। परमानन्द की शिक्षा देने वाली विद्या मधु-विद्या या मधु-ब्राह्मण कहलाती थी। परम लोक के रूपक में भी आनन्द के प्रतीक मधु की नदियां हैं और वहां के निवासियों को भी मधु-मादन करते हुए बताया जाता है। अत्यन्त उपकारी देवताओं के नाम भी मधु-कशा, प्री-मेथुस, एपीमेथुस आदि मधु से ही निकले हुए हैं। मधुच्छन्दस एक ऋषि का नाम है, मदूघ(वै.) medic या medick(अंग्रेजी), medica(लैटिन) medicke(ग्रीक) तथा मदवती(संस्कृत) मधुर तथा गुणकारी पौदों के नाम हैं। देवों का

प्रसाद मधु सा मीठा था और स्वर्गीय तथा पार्थिव आनन्द की तुलना भी मधु से की जाती थी; अतः मद् का अर्थ ही हो गया भोगना या आनन्द मनाना। प्रिय-दर्शन पक्षी का नाम मद्गु(तै.सं. ५.५.२०.१, मै.सं. ३.४.३, वा.सं. २४, २२.३४, छा.उ. ६.८.१.२) अथवा ऐसा ही कुछ और रक्खा जा सकता था। नीचे दिए हुए ऋ.वे. १०.६८.८ में उल्लिखित दिव्य सोम के एक रूपक में मधु(सोम) निकालने का जो वर्णन है उससे भी प्रतीत होता है कि सोम शहद ही था

अश्नाऽपिनद्धं मधुपर्यपश्यन्मत्स्यं न दीन उदनि क्षियन्तम्।

निष्टज्जभार चमसं न वृक्षाद् बृहस्पतिर्विरवेण विकृत्य॥

     अर्थात् चट्टान से ढके हुए मधु को, क्षीण जल में रहते हुए मत्स्य के समान बृहस्पति ने देखा और विश्व से काट काट कर उसी प्रकार निकाल लिया जिस प्रकार वृक्ष से चमस। यद्यपि यहां दिव्य सोम का प्रसंग है, फिर भी पार्थिव पेय के लिए निम्नलिखित बातें ध्यान देने योग्य हैं - --

(१) मधु चट्टान से ढका हुआ था।

(२) बृहस्पति ने उसे ऐसा घना या अधिक देखा जैसा जल क्षीण होने पर मत्स्य समूह।

(३)पूरा मधु नहीं निकाला गया; जो निकाला गया वह ऐसे जैसे वृक्ष में से एक चमस।

(४)मधु काट कर निकाला गया।

(५) काटने का उपकरण विश्व था जिससे काटने पर एक शब्द नहीं होता था।

     इस वर्णन को अच्छी तरह समझने के लिए मधु-मक्खी का पालन तथा उसके छत्ते से मधु को निकालने की विधि ध्यान में रखना आवश्यक है। आजकल भी हमारे देश के पहाडी लोग मधु-मक्खी पालते हैं। वे कभी कभी पहाडी की चट्टान में ही एक ऐसी दराज बनाते हैं, जिसमें एक ओर तो बहुत छोटा सा छेद मधु-मक्खियों के आने जाने के लिए रखते हैं और दूसरी ओर बहुत बडा द्वार होता है, जो पत्थर से अधिकांश ढका रहता है और केवल कुछ खुला रहता है, जिसमें से मनुष्य प्रतिदिन बढते हुए शहद के छत्ते को देखता रहता है। जब छत्ता पर्याप्त बढ जाता है तो वह धीरे से थोडा सा शहद काट लेता है और शेष रहने देता है, जिससे मधु-मक्खियां उस स्थान को छोडकर भागें नहीं। सन् १९२१ ई. में स्पेन में प्राप्त एक प्रागैतिहासिक आलेख्य से पता लगता है कि वही प्रथा उन दिनों योरोप में भी प्रचलित थी, अतः बहुत संभव है कि भारोयूरोपीय काल में भी इसका प्रचार हो। उक्त आलेख्य में एक मनुष्य रस्सी की एक सीढी से शहद निकालने के लिए चढ रहा है; रस्सी जिधर से मक्खियां आ जा रही हीं उधर न लटक कर दूसरी ओर लटक रही है, जिससे मधु-मक्खियां डरें या घबरायें नहीं। चित्र में मनुष्य केवल लँगोटा बांधे हुए है और केवल दो एक मक्खियां छत्ते में से आ जा रही हैं। इसके विपरीत आजकल मैदानों में किसान धुएँ से मक्खियों को उडाकर और अपने शरीर को कम्बल से लपेट कर जाते हैं और पूरे छत्ते को काट लेते हैं।

     सोम-याग के अन्तर्गत सोम-विक्रय कर्म-काण्ड में भी मधु-मक्खियों से मधु छीनने की झलक दिखाई पडती है। यह कर्मकाण्ड खरीदने तथा लूटने का मिला-जुला रूप है, क्योंकि दिव्य सोम वाक् मुख्य रूप में देकर गन्धर्व से खरीदा जाता है और पार्थिव सोम मधुमक्खियों से छीना जाता है। इनमें से प्रथम का अभिप्राय तो आगे चलकर व्यक्त किया जाएगा, परन्तु सोम का छीनना या लूटना अवश्य ही इस कर्मकाण्ड में सुरक्षित है, यहां तक कि सोम-विक्रेता शूद्र को मारपीट (कदाचित् दिखावटी) के बाद मूल्य देकर भगा दिया जाता है और उसके विषय में कहा जाता है कि वह उसी तरह रोता चिल्लाता जाता है, जिस प्रकार मधु लुटने के बाद मधु-मक्षिका

     ऋग्वेद में एक स्थान पर तो स्पष्ट रूप से सारघ (मधुमक्खी का ) मधु को ही सोम कहा गया है। यहां पर इन्द्र को सारघ मधु से मिले हुए दूध (धेनवः द्रवः) को पीने के लिए आमन्त्रित किया गया है; और इसी पेय को फिर सोम तथा इन्द्र का भोजन कहा गया है जिसके लिए इन्द्र प्यासा रहता है। मधु-मक्खियों के मधु तथा सोम की एकता ऋ.वे. २.२४.४ में स्पष्ट है, क्योंकि यहां पार्थिव मधु-प्राप्ति के रूपक द्वारा दिव्य मधु की प्राप्ति बतलाने के प्रसंग में कहा गया है ब्रह्मणस्पति ने जिस अश्मास्य(पत्थर जिसके मुख पर था) अवाङ्मुखी मधुधार को चीर निकाला उसको सारे देवता भोगते हैं और उसी से अनेक एक-समुद्री को सिञ्चित करते हैं। ऋ.वे. ३.५३.१४ में प्रयुक्त नैचाशाखं के आधार पर विद्वानों का कहना है कि सोमवृक्ष की शाखाएं नीचे की ओर को होती थीं। परन्तु, यदि इसका कुछ भी ऐसा अर्थ है तो वह मधु के छत्ते के लिए ही अधिक उपयुक्त है, जिसकी जड ऊपर को तथा अनेक अधोमुखी शाखाएं होती हैं।

(ङ) सोम-वृक्ष (१) अरुण वृक्ष लोगों के हृदय में यह बात अच्छी तरह बैठी हुई है कि सोम का एक पौदा, लता या वृक्ष होता है। अतः कईं विद्वानों ने इसे ढूँढ निकालने का प्रयत्न किया। परन्तु तारीफ की बात यह है कि सूत्रों तथा ब्राह्मण-ग्रन्थों में भी यह दुर्लभ वस्तु मानी जाती है और उसके स्थान पर विभिन्न पौदों के प्रयोग का विधान किया जाता है। सुश्रुत के अनुसार तो वह ऐसी रहस्यमयी लता है जिसको अधर्मी, कृतघ्न, भेषजद्वेषी तथा ब्राह्मणद्वेषी देख ही नहीं सकते

न तान्पश्यन्त्यधर्मिष्ठाः कृतघ्नाश्चापि मानवाः.

भेषजद्वेषिणश्चापि ब्राह्मणद्वेषिणस्तथा॥ - (सुश्रुत चिकित्सा २९)

     ऋ.वे. १०.९४.३ में अरुण वृक्ष की शाखा का उल्लेख है जिसके आधार पर विद्वानों ने अनुमान किया है कि सोम का तना लाल होता होगा। परन्तु, सम्पूर्ण सूक्त पर विचार करने से यह बात स्पष्ट रूप से ज्ञात हो जाती है कि वहां पर एक रूपक द्वारा आधिभौतिक और आध्यात्मिक सोम का वर्णन किया गया है। मधु-मक्खियों के छत्ते प्रायः पहाडी चट्टानों या वृक्षों में पाये जाते थे, अतः दिव्य-सोम(प्रकाश) के विषय में भी यही कल्पना की गई। नक्षत्र मण्डित आकाश तथा मधुकोष्ठक-मय छत्ते में स्वाभाविक सादृश्य था। चन्द्रमा के द्वारा वह सारा सोम निकलता हुआ माना जा सकता था। अतः जिस प्रकार इस सोम का जन्म उल्लिखित पहाडी चट्टान से सम्बन्धित किया गया, उसी प्रकार उक्त नक्षत्रों के छत्तों के लिए भी

एक वृक्ष की कल्पना की गई। आकाश तो उस वृक्ष की डाली ही है, जिस पर नक्षत्रों का छत्ता लटका हुआ है। अतः वह वृक्ष तो ज्योतिर्मय विश्व-वृक्ष ही हो सकता है। यही वरुण (प्रकृति) का अरुण (उज्वल पक्ष) वृक्ष है जिसकी जड ऊपर को है(नीचीन स्युरुपरि बुध्न एवाऽस्मे अन्तर्निहिता केतवाः स्युः); और इसी के आधार पर ऊर्ध्वमूल संसार-वृक्ष की भी कल्पना की गई है, जो न केवल मधु के छत्ते पर ही ठीक बैठती है, अपितु हमारे पिण्डाण्ड पर भी भली भांति लागू हो जाती है।

     अतः उक्त सूक्त (१०.९४) में आकाशीय सोम के रूपक द्वारा आध्यात्मिक सोम का वर्णन बडे सुन्दर ढंग से किया गया है। ब्रह्माण्ड के समान पिण्डाण्ड में भी प्रकाश तथा अन्धकार का खेल मचा हुआ है। नेत्र और कान मूँदकर जब साधक ध्यान करने बैठता है, तो उसे अरुण आकाश में अनेक अन्धकार-घन उठते हुए दिखाई पडती हैं; और साथ ही वह घन-गर्जन की सी ध्वनि भी सुनता है। इन्हीं बादलों को उक्त सूत्र में ग्रावा, सोमधारी अद्रि या पर्वत कहा गया है, जो सैंकडों और सहस्रों के समान शब्द करते हैं, जो फैलने वाले(विष्ट्री) हैं, अरुण वृक्ष की शाखा (आकाश-ज्योति) को खाते हुए फैलते हैं; और अपनी बहनों (विद्युत रेखाओं ) के साथ नाचते हैं तथा पृथ्वी को जलधरों से आपोषित कर देते हैं; ये सुपर्ण हैं, जिनके शब्द (वाचं) करने पर दिव्य अग्नियां (इषिराः) कृष्णा होकर नृत्य करने लगती हैं और सूर्यश्वित रेतस् पुरु(बहु) रूपों में स्थापित हो जाता है; वे एक साथ उडे हुए (साकं-युक्ता तथा  पुर धारण किए हुए वृषभों के समान बहते हुए आते हैं। यहां पर कृष्ण होकर नाचने वाली दिव्य अग्नियाँ अथवा सूर्यश्चित रेतस् के नाना रूप उक्त बादलों से बरसने वाले भौतिक जलबिन्दु तथा आध्यात्मिक सोम कण हैं। जिस प्रकार आध्यात्मिक सोम-रस दस इन्द्रियों द्वारा व्यक्त होता है, उसी प्रकार भौतिक सोम( प्रकाश) भी दस दिशाओं द्वारा व्यक्त होता है। अतः ये सोमधारी अद्रि दशयन्त्रों वाले कहे गए हैं जिनके विभिन्न प्रकार के दश-दश अंग बतलाए गए हैं

दशावनिभ्यो दशकक्ष्येभ्यो दशयोक्त्रेभ्यो दशयोजनेभ्यः।

दशाभिशुभ्यो अर्चताजरभ्यो दशधुरा दशयुक्त्यावहद्भ्यः।

ते अद्रयो दशयन्त्रास आशवस्तेषामाधानं पर्येति हर्यतम्। ऋ. १०.९४.७

     इसलिए, यह निश्चित रूप से कहा जा सकता है कि उक्त प्रसंग में वर्णित अरुण वृक्ष कोई पौदा नहीं,अपितु प्रकाश का विश्व-वृक्ष है। इस प्रकार के विश्व वृक्ष की कल्पना अन्य देशों के साहित्य में भी मिलती है।

(२) अस-यग्ग-द्रसील नार्वेजियन साहित्य में असयग्गद्रसील नामक ऐसा ही एक वृक्ष है। यह सारे विश्व में फैला हुआ है उसकी शाखाएं नीफल हाइम (निम्नधाम या पाताल) की गम्भीरतम गहराइयों, मिदगर्द(मध्यगत या अन्तरिक्ष) के सारे प्रदेशों तथा अस-गर्द (स्वर्गलोक) के कोने-कोने तक में फैली हुई हैं। उसकी उच्चतम शाखा लेराद शान्ति प्रदायिनी है, जो ओदीन(आकाश का अधिष्ठाता देवता) के गृह पर छाया किए हुए है। लेराद के ऊपर एक गीध बैठा हुआ है जिसके नेत्रों के बीच वेदफोलनीर नाम का एक श्येन बैठा है, जो अपनी दृष्टि तीनों लोकों में फेंकता हुआ वहाँ की सारी घटनाओं को जान लेता है। गीध तथा श्येन का मिलाकर वही काम है जो ग्रीस के सूर्य देवता हेलिअस का है। अतः गीध को सूर्य तथा श्येन को सूर्य की किरण-संहति कहा जा सकता है। यह सदा हरा रहने वाला तथा कभी न मुरझाने वाला वृक्ष है, जिसके पत्तों को देवों के मृग नक्षत्र चरा करते हैं। चन्द्रमा ओदीन का हाइद्रोव नामक बकरा है, जो इस वृक्ष को अपना चरागाह बनाए हुए है। यह चन्द्र रूपी मीड(सोम) का प्रमुख स्रोत है, यद्यपि मृगरूपी नक्षत्रों से भी इसकी प्राप्ति होती है। इसी वृक्ष कीशाखाओं तथा पत्तियों द्वारा जो दिव्य जल टपक पडता है, उसी से मधुमक्खियाँ छत्तों में शहद बनाती हैं। मृगरूपी नक्षत्र भी प्रतिदिन मधुमती ओस टपकाते हैं।

     इस वृक्ष पर देवों का भाग्य आश्रित है और इसी में प्रतिदिन देवों की बैठक होती है, परन्तु यह सुरक्षित नहीं है। नीफल हाइम (पाताल) के हर्गेनीर नामक कुंड में एक नीधूँग नाम का राक्षस है, जो अंधकार रूपी असंख्य कीडों के साथ इस वृक्ष की जडों को काटा करता है, क्योंकि इस वृक्ष के गिरते ही अस (स्वः) प्रकाश नष्ट हो जाएगा, और फलतः देवता मृत्यु को प्राप्त हो जाएंगे

“Through all our life a temper prowls malignant,

The cruel Nidhung from the world below.

He hates Asa light whose rays benignant glow.

On the hero’s brow and glittering sword bright

(Viking Tales of the North tr R.B.Anderson)

     यहां ध्यान देने की बात यह है कि जिस प्रकार वैश्वानर के स्वः से सारे देवताओं का पोषण होता है और वे स्वदृशः या स्वर्यः कहे जाते हैं, उसी प्रकार, नार्वेजियन देवता भी अस (स्वः) के सहारे जीते हैं तथा असीर (Alsir) कहलाते हैं।

(३) गेओकेरेन, श्वेतहोम (सोम) का वृक्ष ईरान में सोम को होम कहा जाता है और वह श्वेत तथा पीत दो प्रकार का है। पीत होम तो पार्थिव पेय है और श्वेत होम स्वर्गीय। स्वेत होम का वृक्ष गेओकेरेन है, जिसका वर्णन अस यग्गद्रसील से बहुत कुछ मिलता है। अस-यग्गद्रसील की भांति यह वृक्ष भी सारे विश्व के पुनर्जीवन तथा भावी अमरत्व के लिए आवश्यक है। अस-यग्गद्रसील मिमीर कूप के तट पर है और गेओकेरेन की जड के पास वउरू कश सागर है, जिसमें सहस्रों झीलों के बराबर जल है। इसमें अद्रीसूर से सहस्रों स्वर्ण-नलिकाओं द्वारा गर्म तथा स्वच्छ जल आकर भरता रहता है। निस्सन्देह यह गर्म तप तथा स्वच्छ जल सूर्य का प्रकाश है जो ऋत्वी सूर्य (अद्वीसूर) से आकर उरूश्र(वउरु कश ) में जमा होता है। वउरु कश को ही अवेस्ता में असहे खओ तथा ऋग्वेद में स ऋतस्य और उत्स उद्दीर्णम् कहा जाता है। पृथ्वी से एक सहस्र मनुष्यों की ऊँचाई पर से एक स्वर्णिम शाखा उस गर्म जल के स्रोत से निकल कर वउरु कश में होती हुई पृथिवी को आती है, जिससे शुष्क वातावरण आर्द्र हो जाता है और अहुरमज्द की सृष्टि को आरोग्य प्राप्त हो जाता है।

     परन्तु अहुरमज्द तथा देवताओं का कट्टर शत्रु अंग्र मैन्यु इस वृक्ष को पसन्द नहीं करता। अतः नार्वेजिअन नीधूँग की भांति इस अन्धकार के दैत्य ने एक छिपकली उत्पन्न कर रखी है, जो वृक्ष की जडों को धीरे-धीरे काट रही है। पृथ्वी पर मनुष्य के आगमन से पहले अग्रमैन्यु ने बडे बडे घातक तथा भयंकर जन्तु उत्पन्न कर रक्खे थे, जिनके विनाश के लिए तिष्ञ्य नामक सूर्य देवता ने होम (सोम) की वर्षा की। अतः दस दिन तथा दस रात तक होम अपने तीनों रूपों में बरसता रहा, जिसके फलस्वरूप बहुत बडा जल-प्लावन हुआ और सारे दुष्ट जन्तु मिट गए।

     पार्थिव होम श्वेत-होम से भिन्न है। वह अक्षपुर्ज पर्वत पर उत्पन्न होता है। परन्तु, यह पहले स्वर्ग में था, जिसको एक दिव्य पक्षी इस पर्वत पर ले आया। इससे यह प्रतीत होता है कि दिव्य होम तथा पार्थिव होम का सम्बन्ध स्थापित करने का प्रयत्न यहां भी किया गया है।

(४)प्रसव का पौदा बैबीलोन के साहित्य में एक अद्भुत पौदे का उल्लेख मिलता है, जिसको प्रसव का पौदा कहा जाता है। सोम या होम की भांति इसका सम्बन्ध भी शमश या सूर्य से है।

ऐसा प्रतीत होता है कि पहले यह पौदा भी आकाशीय प्रकाश-वृक्ष था, जिसके कारण ही सारे देवताओं का जन्म तथा जीवन होता था। परन्तु, कालान्तर में उसे सचमुच एक पौदा समझा जाने लगा।

(५)अंधस, तथा कथित सोम वृक्ष कुछ विद्वानों ने पार्थिव सोम के वृक्ष का नाम अंधस् बतलाया है। परन्तु उनका यह यह मत पर्याप्त छानबीन का परिणाम नहीं लगता। वैदिक अंधस प्रायः ग्रीक अंथस (Anthos) का समकक्ष माना गया है। ग्रीक साहित्य में इस शब्द का प्रयोग निम्नलिखित अर्थों में हुआ है

(१) कली या फूल

(२)तेज या पुष्प

(३) रूपक में जीवन का तेज या पुष्प, वर्ण का ओज; यौवन की दीप्ति

(४)सोने की चमक या प्रभा

(५) रंगीला, चमकीला

(६)सुपर्ण-पक्षी

     उक्त अर्थों में देखने से प्रतीत होता है कि ग्रीक शब्द अंथस् में चमक या प्रभा का भाव प्रधान है। यही भाव वैदिक अंधस् में भी विद्यमान है। अतः दीप्तिमती नदियां अंधसी कही जाती हैं। अंधस इन्द्र का वज्र है, जिसके द्वारा इन्द्र नदी-वृत वृत्र को मारता है और वज्र की परिधि तोडता है। जैसा आगे इन्द्र के प्रकरण में बताया

जाएगा, यह वज्र विद्युत अथवा सूर्य का प्रकाश ही है। चन्द्र तथा चन्द्र-प्रकाश को भी अंधस कहा गया है, जो देवताओं की वीति(मार्ग या गति) पर चलने वाला है और देवता लोग इन्दु (चन्द्र) मधु के अंधसों को खाने वाले हैं। परम व्योम में उत्पन्न होने वाला तथा वृत्र-वध के लिए प्रवाहित होने वाला सोम भी निस्सन्देह सूर्य या विद्युत का प्रकाश ही है। श्येन द्वारा स्वर्गलोक से लाया गया अरुण अन्धस भी, जैसा आगे बतलाया जाएगा, कोई पार्थिव पौदा नहीं हो सकता।

     पीला सा रंग तथा चमक होने के कारण पार्थिव, सोम(मधु) के लिए भी अन्धस् का प्रयोग हुआ है। अतः इन्द्र को पृष्टि-सहित अंधस पीनेके लिए आमन्त्रित किया जाता है। मैक्डानेल तथा कीथ का मत है कि पृष्ठि का अर्थ पहलदार (अठकोना चौकौना) आदि पौदा है। यथार्थ में मोम के कोष्ठक, जिसके अन्दर छत्ते में मधु रहता है, पहलदार ही होते हैं, अतः पृष्ठि-सहित सोम का अर्थ होगा मोमकण सहित मधु। अतएव वीतपृष्ठ सोम का भी उल्लेख मिलता है और एक बार सूर्य को ही वीतपृष्ठ हरित कहा गया है। जिस त्वचा में से अंधस या मधु निकलकर बहता है, वह पौधे की छाल नहीं, अपितु मोम की पपरी है, जिसका कि प्रत्येक कोष्ठक बना रहता है और जिसमें से मधु ऐसे निकल जाता है जैसे केंचुल से सर्प। यह पपरी शब्द कदाचित् वव्रि से निकला है, जो कि वेद में मधु को आवृत रखने वाली उक्त पपरी का नाम है। अतः यह वव्रि मधु का शरीर है। उक्त विद्वानों के मतानुसार ऋ.वे. १.९.१ में पर्व का अर्थ सोम-वृक्ष का तना है; परन्तु पर्व शब्द ग्रीक  poros, लैटिन porus   तथा अँग्रेजी pore  का समकक्ष है और तैत्तिरीय ब्राह्मण में परु शब्द भी इसी अर्थ में प्रयुक्त हुआ है। अतः पर्व शब्द का अर्थ छिद्र या रोम-कूप अधिक उपयुक्त जँचता है और उक्त वैदिक मत में विश्वेभिः सोमपर्वभि के साथ भी पर्व का अर्थ तना न होकर मधुकोष्ठों के छिद्र अधिक ठीक है, क्योंकि सभी तनों के सहित अन्धस को पीना असंगत है

इन्द्रेहि मत्स्यन्धसा विश्वेभिः सोमपर्वभिः।

     अंशु, वरुण तथा वन शब्दों को सोमलता की कोंपला का नाम मानना भी ठीक प्रतीत नहीं होता। अंशु का अर्थ पेय सोम (मधु) के साथ तो शहद की सुनहरी धार तथा आध्यात्मिक और भौतिक सोम के प्रसंग में प्रकाश-किरण अधिक ठीक बैठता है। अतः किरणों को चन्द्र, शुक्र(दीप्तिमान्) तथा अंशु प्रायः कहा जाता है।इन्द्र द्वारा मुक्त की हुई नदियां भी चमकीले जल के कारण अंशुमत्याः कही गई हैं। वक्षण का अर्थ वक्ष या पार्श्व है और उनसे निकला हुआ सोम मधु छत्ते से निकला हुआ मधु ही है। वन शब्द का अनेक प्रकार से अर्थ किया गया है, परन्तु इस प्रसंग में इसका अर्थ प्रकाश किरण या मधु का सुनहरा तार ही हो सकता है। अतः उपर्युक्त विवेचन के आधार पर यही प्रतीत होता है कि पार्थिव सोम का कोई पौदा नहीं था और सम्भवतः यज्ञों के कर्मकाण्ड में प्रकाश-सोम के वृक्ष का प्रतीक होकर ही कोई पौदा आ गया, क्योंकि जैसा पहले देख चुके हैं, यज्ञ तो केवल आध्यात्मिक तथा भौतिक यज्ञ का प्रतीक मात्र है। यही कारण है कि सोम के पौदे का कोई वर्णन वैदिक ग्रन्थों में नहीं मिलता और ब्राह्मण ग्रन्थों में उसके स्थान पर अर्जुन (श्वेत) पौदों का विधान किया गया है, क्योंकि यही रंग प्रकाश का भी है।

     पार्थिव सोम के पौदे का उल्लेख न होने पर सोम पीसने के पत्थरों की कल्पना करना ही व्यर्थ है। वास्तव में पेय सोम तो मधु है, जिसको ऊंगलियों तथा हाथों से मलकर निकालने का उल्लेख बार बार मिलता है। अतः जो वस्तु हाथों से निकाली जा सकती थी, उसके लिए पत्थरों की आवश्यकता ही क्या थी, और वे पत्थर भी ऐसे जोर से क्यों चलाये जाते जो सहस्रों तथा सैंकडों व्यक्तियों के बोलने का सा शब्द करते। प्रायः विद्वान् लोग अद्रि, पर्वत तथा ग्रावा शब्दों का अर्थ सोम के प्रसंग में सोम पीसने वाले पत्थर करते हैं। परन्तु यथार्थ बात यह है कि मधु (शहद) सोम पर्वत पर उत्पन्न होने के कारण प्रकाश सोम (आध्यात्मिक तथा भौतिक) को उत्पन्न करने

वाले पर्वतों की भी कल्पना की गई। अतएव अद्रिभिः सुतः का अर्थ पर्वत से उत्पन्न मधु अथवा बादल आदि से उत्पन्न विद्युत्प्रकाश का दीप्तिवान् जल होगा। इसी प्रकार अद्रिभिः सुतः मधु बकरियों तथा पर्वतों से उत्पन्न दूध-मधु मिश्रण है, न कि बकरियों तथा पत्थरों से पिसा हुआ सोम का पौदा । ऋ.वे. १०.९४ में ग्रावाणः की स्तुति है, जिसकी परीक्षा विस्तारपूर्वक की जा चुकी है।ग्रावा प्रायः वेद में आध्यात्मिक या भौतिक प्रकाश सोम के प्रसंग में आते हैं और उनका अर्थ यही होता है, जो हम ऊपर कर चुके हैं। यदि सोम-सेवन के लिए किसी ग्रावा की आवश्यकता थी तो वह पृथुबुध्न उलूखल थी, जिसमें दो जघनों के आकार की अधिषवणी है, जहां नीचे ऊपर खूब दबा दबाकर मधु चुआया जाता है और मथनी (मन्था) से रस्सियों को बांधा जाता है। यह मथनी लकडी की मालूम पडती है जो वात के समान चलती है। उलूखल में निचोडने के बाद मधु मथनी से मथा जाता था और कदाचित् बचे हुए सोम को मूसल से भी कूटा जाता हो, जिससे उसका सारा रस निकल जाए। ऐसा ही कुछ रहा होगा, जिससे भारत तथा ईरान दोनों जगहों पर कर्मकाण्ड में उलूखल तथा मूसल को स्थान मिल गया।

     परन्तु फिर भी यह कहना ठीक नहीं है कि ऋग्वेद में सोम के पौदे को पीसने का उल्लेख मिलता है। जहां एक स्थल पर ऐसा उल्लेख बतलाया जाता है, उसके प्रसंग में आध्यात्मिक तथा भौतिक प्रकाश सोम का वृक्ष ही स्पष्ट प्रतीत होता है --

सत्येनोत्तभिता भूमिः सूर्येणोत्तभिता द्यौः ।

ऋतेनादित्यास्तिष्ठन्ति दिवि सोमो अधि श्रितः ॥१॥

सोमेनादित्या बलिनः सोमेन पृथिवी मही ।

अथो नक्षत्राणामेषामुपस्थे सोम आहितः ॥२॥

सोमं मन्यते पपिवान्यत्सम्पिंषन्त्योषधिम् ।

सोमं यं ब्रह्माणो विदुर्न तस्याश्नाति कश्चन ॥३॥

आच्छद्विधानैर्गुपितो बार्हतैः सोम रक्षितः ।

ग्राव्णामिच्छृण्वन्तिष्ठसि न ते अश्नाति पार्थिवः ॥४॥

यत्त्वा देव प्रपिबन्ति तत आ प्यायसे पुनः ।

वायुः सोमस्य रक्षिता समानां मास आकृतिः ॥५॥ - ऋ. १०.८५

     अतः संक्षेप में हम कह सकते हैं कि पेय सोम शहद था और आधिभौतिक सोम की कल्पना इसी के आधार पर की गई थी। आधिभौतिक सोम न? भूमि-तत्त्व जल है। जिसको ऊपर कृष्ण सोम कहा गया है, उसका द्यु-तत्त्व प्रकाश है तथा रोचना उसका सूक्ष्मतम रूप है।

 

 

सोम

 

संदर्भ

*स यत्सोमपानं (विश्वरूपस्य मुखम्) आस। ततः कपिञ्जलः समभवत्तस्मात्स बभ्रुक इव बभ्रुरिव हि सोमो राजा मा.श. १.६.३.३, ५.५.४.४ (तु. तै.सं. २.५.१.१, जै.ब्रा. २.१५४)

*वसन्ताय कपिञ्जलान् आ लभते ग्रीष्माय कलविङ्कान् वर्षाभ्यस् तित्तिरीञ्छरदे वर्तिका हेमन्ताय ककराञ्छिशिराय विककरान् ॥ - वा.मा.सं. २४.२०

 

*तं(वृत्रं) द्वेधाऽन्वभिनत्, तस्य यत् सौम्यं न्यक्तमास – तं चन्द्रमसं चकार। अथ यदस्यासुर्यमास – तेनेमाः प्रजा उदरेणाविध्यत्। - मा.श. १.६.३.१७

*तस्मात्सोमं सर्व्वेभ्यो देवेभ्यो जुह्वति तस्मादाहुः सोमः सर्वा देवता इति मा.श. १.६.३.२१

*दर्शोपचारः – ते देवा अब्रुवन्। न वा इमम् (इन्द्रम्) अन्यत् सोमाद्धिनुयात्। सोममेवास्मै संभरामेति। तस्मै सोमं समभरन्। एष वै सोमो राजा देवानामन्नं यच्चन्द्रमाः। - - - - मा.श. १.६.४.५, २.४.२.७, ११.१.४.४

*सान्नाय्यसंपादनम् -- अथ पवित्रं निदधति । तद्वै प्राङ्निदध्यात्प्राची हि देवानां दिगथो उदगुदीची हि मनुष्याणां दिगयं वै पवित्रं योऽयं पवते सोऽयमिमांल्लोकांस्तिर्यङ्ङनुपवते तस्मादुदङ्निदध्यात्। उदीचीनदशं वै तत्पवित्रं भवति येन तत्सोमं राजानं सम्पावयन्ति मा.श. १.७.१.१३

*पुनराधानम् – अथ यदग्नये पवमानाय ध्रियेरन् – अग्नये पवमानायानुब्रूहि इति ब्रूयात्। सो ऽन्वाह – अग्न आयूंषि पवस आसुवोर्ज्जमिषं च नः। आरे बाधस्व दुच्छुनाम् इति। तथाहाग्नेयो भवति। सोमो वै पवमानः। तदु सौम्यादाज्यभागान्नयन्ति - जुषाणो ऽ ग्निः पवमान आज्यस्य वेतु इति यजति।- -- - - मा.श. २.२.३.२२

*पुनराधानम् – अग्नय इन्दुमतेऽनुब्रूहीति ब्रूयात्। सो ऽन्वाह – एह्यूषु ब्रवाणि तेऽग्न इत्थेतरा गिरः। एभिर्वर्द्धास इन्दुभिः इति। तथाहाग्नेयो भवति। सोमो वा इन्दुः मा.श. २.२.३.२३, ७.५.२.१९

*पिण्डपितृयज्ञः – स वा अग्नये च सोमाय च जुहोति। स यदग्नये जुहोति – सर्वत्र ह्येवाग्निरन्वाभक्तः। अथ यत् सोमाय जुहोति। पितृदेवत्यो वै सोमः मा.श. २.४.२.१२, ४.४.२.२ (तु. काठ.सं. ३४.१५, मा.श. ३.२.३.१७

*चातुर्मास्यान्तर्गत साकमेधे पितृयज्ञः – स पितृभ्यः सोमवद्भ्यः षट्कपालं पुरोडाशं निर्वपति, सोमाय वा पितृमते षड् वा ऋतवः, ऋतवः पितरः।अथ पितृभ्यो बर्हिषद्भ्यः ।.....अथ पितृभ्योऽग्निष्वात्तेभ्यः ।......तद्ये सोमेनेजानाः । ते पितरः सोमवन्तोऽथ ये दत्तेन पक्वेन लोकं जयन्ति ते पितरो बर्हिषदोऽथ ये ततो नान्यतरच्चन यानग्निरेव दहन्त्स्वदयति ते पितरोऽग्निष्वात्ता एत उ ये पितरः मा.श. २.६.१.४

*प्रायणीयेष्टिः – प्राचीमेव दिशमग्निना प्राजानन्। -- - - - दक्षिणामेव दिशं सोमेन प्राजानन्। तस्मात्सोमं क्रीतं दक्षिणा परिवहन्ति। तस्मादाहुः – पितृदेवत्यः सोम इति। - - - --प्रतीचीमेव दिशं सवित्रा प्राजानन्। - -- ।ऊर्ध्वामेव दिशमदित्या प्राजानन्। मा.श. ३.२.३.१७

*सोमक्रयण विधिः – स हिरण्यमवदधाति - - - भ्राजं गच्छेति सोमो वै भ्राट् मा.श. ३.२.४.९

*सोमक्रयणविधिः - जुष्टा विष्णव इति। जुष्टा सोमायेत्येवैतदाह मा.श. ३.२.४.१२

*सा नः सुप्राची सुप्रतीच्येधीति । सुप्राची न एधि सोमं नोऽच्छेहीत्येवैतदाह सुप्रतीची न एधि सोमेन नः सह पुनरेहीत्येवैतदाह तस्मादाह सा नः सुप्राची सुप्रतीच्येधीति - ३.२.४.[१७]

*शोभनं ह्येतस्य (सोमस्य) वासः। - -- -। तस्माद्यदेव शोभनं – तत्सोमोपनहनं स्यात्। मा.श. ३.३.२.३

*शुक्रं ह्येतच्छुक्रेण क्रीणाति यत्सोमं हिरण्येन मा.श. ३.३.३.६

*चन्द्रं ह्येतच्चन्द्रेण क्रीणाति यत्सोमं हिरण्येन मा.श. ३.३.३.६

*सोमानयनम्-- दिवि सूर्यमदधात्सोममद्रौ इति। - - - गिरिषु हि सोमः मा.श. ३..३.४.७

*प्रच्यवस्व भुवस्पत ऽ इति भुवनानां ह्येष (सोमः) पतिः मा.श. ३.३.४.१४

*आग्नावैष्णवं ह्यदो दीक्षणीयं हविर्भवति। यो वै विष्णुः। सोमः सः मा.श. ३.३.४.२१, ३.६.३.१९

*सोमस्य तनूरसि विष्णवे त्वा इति। क्षत्रं वै सोमः। क्षत्रं त्रिष्टुप्। - मा.श. ३.४.१.१०

*आतिथ्येष्टिः – श्येनाय त्वा सोमभृते विष्णवे त्वा इति। - --यद् गायत्री श्येनो भूत्वा दिवः सोममाहरत्तेन सा श्येनः मा.श. ३.४.१.१२

*देवो वै सोमो, दिवि हि सोमो, वृत्रो वै सोम आसीत् तस्यैतच्छरीरं यद् गिरयो यदश्मानस्तदेषोशाना नामौषधिर्जायत ऽ इति ह स्माह श्वेतकेतुरौद्दालकिः तामेतदाहृत्याभिषुण्वन्तीति तां दीक्षोपसद्भिस्तानूनप्त्रैराप्यायनेन सोमं कुर्वन्तीति मा.श. ३.४.३.१३, तु. का.श. ४.४.३.११

*वृत्रो वै सोम आसीत् मा.श. ३.४.३.१३, ३.९.४.२, ४.२.५.१५

*प्रवर्ग्य-उपसदौ- संवत्सरो हि वज्रः, अग्निर्वा अहः, सोमो रात्रिः। अथ यदन्तरेण , तद् विष्णुः मा.श. ३.४.४.१५

*अथ यदस्मिन्(हविर्धाने) सोमो भवति। हविर्वै देवानां सोमः। तस्माद्धविर्धानं नाम। मा.श. ३.५.३.२

*निग्राभ्याप्रयोगः – ते वा एते अश्ममया ग्रावाणो भवन्ति। देवो वै सोमः। दिवि हि सोमः। वृत्रो वै सोम आसीत्। तस्यैतच्छरीरम् – यद्गिरयः, यदश्मानः। तच्छरीरेणैवेनमेतत्समर्द्धयति – कृत्स्नं करोति। तस्मादश्ममया भवन्ति। - मा.श. ३.९.४. २

*निग्राभ्या प्रयोगः – गभीरमिमध्वरं कृधि इति। - -- इन्द्राय सुषूतमम् इति। - -- उत्तमेन पविना इति। एष वा ऽ उत्तमः पविर्यत्सोमः मा.श. ३.९.४.५

*अथ यस्मात्सोमो नाम । यत्र वा एषोऽग्रे देवानां हविर्बभूव तद्धेक्षां चक्रे मैव सर्वेणेवात्मना देवानां हविर्भूवमिति तस्य या जुष्टतमा तनूरास तामपनिदधे तद्वै देवा अस्पृण्वत ते होचुरुपैवैतां प्रवृहस्व(समीपं प्रापय), सहैव न एतया हविरेधीति(भवेति) तां दूर इवोपप्रावृहत स्वा वै म एषेति तस्मात्सोमो नाम  - मा.श. ३.९.४.[२२]

*स्वा वै मऽएषेति तस्मात्सोमो नाम । श ३।९। ४ । २२ ॥

* (सोमः) एष पशुषु कुणपगन्धस्तस्मात्कुणपगन्धान्नापिगृह्णीत सोमस्य हैष राज्ञो गन्धः - ४.१.३.[८]

*ऐन्द्रवायवग्रहः -- श्रीर्वै सोमः पाप्मा यक्ष्मः स यथा श्रेयस्यायति पापीयान्प्रत्यवरोहेदेवं हास्माद्यक्ष्मः प्रत्यवरोहति । श० ४।१।३। ९ ।।

*मैत्रावरुण ग्रहः -- तद् यदेवात्र पयस्तन्मित्रस्य, सोम एव वरुणस्य। तस्मात् पयसा श्रीणाति। मा.श. ४.१.४.९

*शुक्रामन्थिनौ ग्रहौ -- अथ मन्थिनं गृह्णाति .......वरुणो ह वै सोमस्य राज्ञोऽभीवाक्षि प्रतिपिपेष तदश्वयत्ततोऽश्वः समभवत्तद् यच्छ्वयथात्समभवत्तस्मादश्वो नाम मा.श. ४.२.१.११

*ध्रुव ग्रहः -- यशो वै सोमः। .... स ह यश एव भवति य एवं विद्वान्भक्षयति मा.श. ४.२.४.९

*विप्रुड्होमम् -- देवो वै सोमः। दिवि हि सोमः। वृत्रो वै सोम आसीत्। तस्यैतच्छरीरं यद् गिरयो यदश्मानः। तदेषोशानानामौषधिर्जायते इति ह स्माह श्वेतकेतुरौद्दालकिः। तामेतदाहृत्याभिषुण्वन्तीति। - मा.श. ४.२.५.१५

*विप्रुड् होमः -- स यत्पशुमालभते रसमेवास्मिन्नेतद्दधाति अथ यत् सवनीयैः पुरोडाशैः प्रचरति मेधमेवास्मिन्नेतद् दधाति तथो हास्यैष सोम एव भवति मा.श. ४.२.५.१५-१६

*अवभृथः - यस्मिन्कुम्भ ऋजीषं भवति तम्प्रप्लावयति समुद्रे ते हृदयमप्स्वन्तरित्यापो वै समुद्रो रसो वा आपस्तदस्मिन्नेतं रसं दधाति ..... देवीराप एष वो गर्भ इत्यपां ह्येष गर्भः....देव सोमैष ते लोकः इति। आपो ह्येतस्य लोकः। तस्मिञ्छं च वक्ष्व परि च वक्ष्व। मा.श. ४.४.५.२१

*यद्यादारान्न विन्देयुः । अरुणदूर्वा अभिषुणुयादेष वै सोमस्य न्यङ्गो यदरुणदूर्वा मा.श. ४.५.१०.५

*वाजपेये अंशुग्रहः – अथ सप्तदश सोमग्रहान् गृह्णाति। सप्तदश सुराग्रहान्।  प्रजापतेर्वाऽ एतेऽ अन्धसी यत्सोमश्च सुरा च। ततः सत्यं श्रीः – ज्योतिः – सोमः। अनृतं पाप्मा। तमः – सुरा। एते एवैतदुभे अन्धसी उज्जयति मा.श. ५.१.२.१०

*उपर्युपर्येवाक्षमध्वर्युः । सोमग्रहं धारयत्यधोऽधोऽक्षं नेष्टा सुराग्रहं सम्पृचौ स्थः सं मा भद्रेण पृङ्क्तमिति मा.श. ५.१.२.[१८]

*सप्तदश सोमग्रहान्गृह्णाति । सप्तदश सुराग्रहान्प्रजापतेर्वा एते अन्धसी यत्सोमश्च सुरा च ततः सत्यं श्रीर्ज्योतिः सोमः मा.श. ५.१.२.१०, ५.१.५.२८

केशवात्पुरुषात्सीसेन परिस्रुतं क्रीणाति.... नैष सोमो न सुरा यत्परिस्रुत् - ५.१.२.[१]

*सोमो वै प्रजापतिः। पशुर्वै प्रत्यक्षं सोमः। तत्प्रत्यक्षं प्रजापतिमुज्जयति।सप्तदश भवन्ति सप्तदशो वै प्रजापतिस्तत्प्रजापतिमुज्जयति   मा.श. ५.१.३.७

*आ मा सोमो अमृतत्वेन गम्यात् इति। सोमो हि प्रजापतिः। तमश्वानवघ्रापयति । वाजिन इति वाजिनो ह्यश्वा मा.श. ५.१.५.२६

*चातुर्मास्ये शुनासीर यागः -- ये देवा अग्निनेत्राः पुरःसदस्तेभ्यः स्वाहा ये देवा यमनेत्रा दक्षिणासदस्तेभ्यः स्वाहा ये देवा विश्वदेवनेत्राः पश्चात्सदस्तेभ्यः स्वाहा ये देवा मित्रावरुणनेत्रा वा मरुन्नेत्रा वोत्तरासदस्तेभ्यः स्वाहा ये देवाः सोमनेत्रा उपरिसदो दुवस्वन्तस्तेभ्यो स्वाहा (इति मध्ये) मा.श. ५.२.४.६

*त्रिषंयुक्तादियागाः –यदग्नीषोमीयः.... अग्निर्वै दाता। वर्चः सोमः। तदस्मा अग्निरेव वर्चो ददाति। मा.श. ५.२.५.१०, ११

*दीक्षणीययागाः -- अथ सोमाय वनस्पतये । श्यामाकं चरुं निर्वपति तदेनं सोम एव वनस्पतिरोषधिभ्यः सुवत्यथ यच्छ्यामाको भवत्येते वै सोमस्यौषधीनां प्रत्यक्षतमां यच्छ्यामाकास्तस्माच्छ्यामाको भवति - ५.३.३.[४]

*एष वोऽमी राजा सोमोऽस्माकं ब्राह्मणानां राजेति तदस्मा इदं सर्वमाद्यं करोति ब्राह्मणमेवापोद्धरति तस्माद्ब्राह्मणोऽनाद्यः सोमराजा हि भवति - ५.३.३.[१२]

*अभिषेकः – अग्रेण मैत्रावरुणस्य धिष्ण्यं शार्दूलचर्मोपस्तृणाति – सोमस्य त्विषिरसि इति। यत्र वै सोम इन्द्रमत्यपवत स यत्ततः शार्दूलः समभवत्तेन सोमस्य त्विषिः मा.श. ५.३.५.३, ५.४.१.११

*सोमस्य त्वा द्युम्नेनाभिषिञ्चामीति। वीर्येणैतदाह। अग्नेर्भ्राजसा इति। वीर्येणैवैतदाह। - - - - - मा.श. ५.४.२.२

*एष वो ऽमी राजा सोमो ऽस्माकं ब्राह्मणानां राजा इति। - - -तस्माद् ब्राह्मणोऽनाद्यः। सोमराजा हि भवति मा.श. ५.४.२.३

*चरकसौत्रामणिः – स सोमातिपूतो मङ्कुरिव(पङ्गुरिव) चचार। तमेतयाश्विनावभिषज्यताम्। तं सर्वेणैव समार्धयताम्। सर्वं हि सोमः मा.श. ५.५.४.११

*तं शिक्योदुतम् । उपर्युपर्याहवनीयं धारयन्ति सा या परिशिष्टा परिस्रुद्भवति तामासिञ्चति तां विक्षरन्तीमुपतिष्ठते पितॄणां सोमवतां तिसृभिर्ऋग्भिः पितॄणां बर्हिषदां तिसृभिर्ऋग्भिः पितॄणामग्निष्वात्तानां तिसृभिर्ऋग्भिस्तद्यदेवमुपतिष्ठते यत्र वै सोम इन्द्रमत्यपवत स यत्पितॄनगच्छत्त्रया वै पितरः - ५.५.४.[२८]

*उखासम्भरणम् – पर्णकषायनिष्पक्वा एता आपो भवन्ति। -- -- -यद्वेव पर्णकषायेण। सोमो वै पर्णः। चन्द्रमा उ वै सोमः। एतदु वा एकमग्निरूपम्। मा.श. ६.५.१.१

*गार्हपत्याग्निचयनम् – अयं सो अग्निर्यस्मिन्त्सोममिन्द्रः सुतं दधे इति। अयं वै लोको गार्हपत्यः। आपः सोमः सुतः। अस्मिंस्तल्लोके अप इन्द्रो अधत्त जठरे वावशान इति मध्यं वै जठरं मा.श. ७.१.१.२२

*अपां निनयनं सर्वौषधि वपनं च – या ओषधीः पूर्वा जाता देवेभ्यस्त्रियुगं पुरा। -- --मनै नु बभ्रूणामहम् इति। सोमो वै बभ्रुः, सौम्या ओषधयः, औषधः पुरुषः। मा.श. ७.२.४.२६

*सोमक्रयणम् – चितो गार्हपत्यो भवति – अचित आहवनीयः – अथ राजानं क्रीणाति। अयं वै लोको गार्हपत्यो – द्यौराहवनीयः। अथ यो ऽयं वायुः पवत ऽएष सोमः। एतं तदिमौ लोकावन्तरेण दधाति। - - -- आत्मा वा अग्निः, प्राणः सोमः। आत्मंस्तत्प्राणं मध्यतो दधाति। - - - - आत्मा वा अग्निः, रसः सोमः। आत्मानं तद्रसेनानुषजति। मा.श. ७.३.१.१

*सोमक्रयणम् -- यद्वेव चिते गार्हपत्ये । अचित आहवनीयेऽथ राजानं क्रीणात्यात्मा वा अग्नी रसः सोम आत्मानं तद्रसेनानुषजति तस्मादयमान्तमेवात्मा रसेनानुषक्तः - ७.३.१.[३]

 

*तस्माद् योनौ रेतः सिक्तमाप्यायते। सौमीभ्याम्। प्राणो वै सोमः। प्राणं तद्रेतसि दधाति। मा.श. ७.३.१.४५

 

*आप्यायस्व समेतु ते । विश्वतः सोम वृष्ण्यमिति रेतो वै वृष्ण्यमाप्यायस्व समेतु ते

सर्वतः सोम रेत इत्येतद्भवा वाजस्य संगथ इत्यन्नं वै वाजो भवान्नस्य संगथ इत्येतत्सं ते पयांसि समु यन्ति वाजा इति रसो वै पयोऽन्नं वाजाः सं ते रसाः समु यन्त्वन्नानीत्येतत्सं वृष्ण्यभिमातिषाह इति सं रेतांसि पाप्मसह इत्येतदाप्यायमानो अमृताय सोमेति। प्रजात्यां तदमृतं दधाति । तस्मात्प्रजातिरमृता।दिवि श्रवांस्युत्तमानि धिष्वेति चन्द्रमा वा अस्य दिवि श्रव उत्तमं स ह्येनममुष्मिंलोके श्रावयति द्वाभ्यामाप्याययति गायत्र्या च त्रिष्टुभा च तस्योक्तो बन्धुः - ७.३.१.[४६]

 

*पञ्चपशुशीर्षेष्टकोपधानम् – अथ दक्षिणतो गाम्। अजस्रमिन्दुमरुषम् इति। सोमो वा इन्दुः। स हैष सोमो ऽजस्रो यद्गौः मा.श. ७.५.२.१९

*यजमानव्रतमीमांसा -- तद्यत्तदमृतं सोमः सः। तदद्यापि यजमानः श्रमेण तपसा अन्विच्छति। मा.श. ९.५.१.८

*चित्याग्निः – संवत्सरो वै प्रजापतिः अग्निः। सोमो वै राजा चन्द्रमाः मा.श. १०.४.२.१

*मित्रविन्देष्टिः – तस्माच्छ्रांतात्तेपानाच्छ्रीरुदक्रामत्। - - -- तस्या अग्निरन्नाद्यमादत्त। सोमो राज्यम्। वरुणः साम्राज्यम्। - - -- मा.श. ११.४.३.३

*सोमः ( श्रियः ) राज्यम् ( आदत्त)  श०११।४।३।३।।।

*प्रजापतिर्ह वा एष यदंशुः। सोऽस्यैष आत्मैवात्मा ह्ययं प्रजापतिर्वागेवादाभ्यः स यदंशुः गृहीत्वादाभ्यं गृह्णात्यात्मानमेवास्यैतत्संस्कृत्य तस्मिन्नेतां वाचम्प्रतिष्ठापयति - - - - - यत्ते सोमादाभ्यन्नाम जागृवि तस्मै त्वा गृह्णामीत्येतद्ध वा अस्यादाभ्यं नाम जागृवि यद्वाक्तद्वाचमेवैतद्वाचे गृह्णाति - ११.५.९.[१०]

*अथांशून्पुनरप्यर्जति  उशिक्त्वं देव सोमाग्नेः प्रियं पाथोऽपीहि वशी त्वं देव सोमेन्द्रस्य प्रियं पाथोऽपीह्यस्मत्सखा त्वं देव सोम विश्वेषां देवानाम्प्रियं पाथोऽपीहीति सवनानि वा अदः प्रवृहति तान्येवैतत्पुनराप्याययत्ययातयामानि करोति तैरयातयामैर्यज्ञं तन्वते - ११.५.९.[१२]

 

*मधुको ह स्माह पैङ्ग्यः  विसोमेन वा एके पशुबन्धेन यजन्ते ससोमेनैके दिवि वै सोम आसीत्तं गायत्री वयो भूत्वाऽऽहरत्तस्य यत्पर्णमच्छिद्यत तत्पर्णस्य पर्णत्वमिति न्वा एतद्ब्राह्मणमुद्यते विसोमेन वा एके पशुबन्धेन यजन्ते ससोमेनैके स हैष विसोमेन पशुबन्धेन यजते योऽन्यं पालाशाद्यूपं कुरुतेऽथ हैष ससोमेन पशुबन्धेन यजते यः पालाशं यूपं कुरुते तस्मात्पालाशमेव यूपं कुर्वीत - ११.७.२.[८]

 

*अथ यत् क्रयेण चरन्ति। सोममेव देवतां यजन्ते। सोमो देवता भवन्ति। सोमस्य सायुज्यं सलोकतां जयन्ति॥१२.१.३.३॥ अथ यदातिथ्येन यजन्ते। विष्णुमेव देवतां यजन्ते। विष्णुर्देवता भवन्ति। विष्णोः सायुज्यं सलोकतां जयन्ति॥१२.१.३.४॥ अथ यत्प्रवर्ग्येण यजन्ते। आदित्यमेव देवतां यजन्ते। आदित्यो देवता भवन्ति। आदित्यस्य सायुज्यं सलोकतां जयन्ति॥१२.१.३.५॥

 

*अन्नं वा एतद् ब्राह्मणस्य यत्सोमः। न वै सोमेन ब्राह्मणः सोमवामी सः। यो वा अलं भूत्यै सम्भूतिं न प्राप्नोति। यो वाऽलं पशुभ्यः सन्पशून्न विंदते। स सोमवामी। पशवो हि सोम इति॥ मा.श. १२.७.२.२

 

*इन्द्रस्येन्द्रियम् अन्नस्य रसम्, सोमस्य भक्षम् सुरयाऽऽसुरो नमुचिरहरत्। - - मा.श. १२.७.३.१

 

*तस्य (नमुचेः) शीर्षश्छिन्ने लोहितमिश्रः सोमो ऽतिष्ठत्। तस्मादबीभत्संत। त एतदन्धसो विपानमपश्यन्। सोमो राजा अमृतं सुतः इति। तेनैनं स्वदयित्वा आत्मन्नदधत। (सुरा सन्धानम्) मा.श. १२.७.३.४

विपानं – दोषाद् विविच्य पीयते पानयोग्यं क्रियते अनेनेति – हरिस्वामी भाष्यम्

*सोमोऽस्यश्विभ्यां पच्यस्व, सरस्वत्यै पच्यस्व, इन्द्राय सुत्राम्णे पच्यस्व इति। .....तिस्रो रात्रीर्वसति। तिस्रो हि रात्रीः सोमः क्रीतो वसति। सोमरूपमेवैनां करोति॥१२.७.३.६

*पयसैव सोमपीथमवरुन्धे। सुरयाऽन्नाद्यम्। क्षत्त्रं वै पयः। विट् सुरा। सुरां पूत्वा पयः पुनाति। विश एव तत् क्षत्त्रं जनयति। विशो हि क्षत्त्रं जायते॥१२.७.३.८

*वायोः पूतः पवित्रेण प्रत्यङ्क्सोमो अतिद्रुतः इति। सोमातिपूतस्य पुनाति।.....वायोः पूतः पवित्रेण प्राङ्क्सोमो अतिद्रुतः इति सोमवामिनः पुनाति।.....पुनाति ते परिस्रुतम् इति समृद्धिकामस्य पुनाति। समृद्ध्यै। सोमं सूर्यस्य दुहिता इति। श्रद्धा वै सूर्यस्य दुहिता। श्रद्धयैष सोमो भवति। श्रद्धयैवैनंसोमं करोति। वारेण शश्वता तना इति। वालेन ह्येषा पूयते॥१२.७.३.११

*सोमो वै पयोग्रहाः। अन्नं सुराग्रहाः। यत्पयोग्रहाश्च सुराग्रहाश्च गृह्यन्ते। सोमपीथं चैवान्नाद्यं चावरुन्धे॥.....ग्राम्या वै पशवः पयोग्रहाः। आरण्याः सुराग्रहाः। १२.७.३.१७

 

*सौत्रामण्यां सोमसम्पत्तिः – परीतो षिंचता सुतम् इति परिषिंचति सुत्यायै। सोमो य उत्तमं हविः। उत्तमं वा ऽ एतद्धविर्यत्सोमः...... सुषाव सोममद्रिभिः इति। अद्रिभिर्वै सोमः सूयते। अद्रिभिरेवैनं सुनोति। सोमसुत्यायै॥१२.८.२.१२

अनुष्टुभ आप्रियो भवन्ति। वाग्वा अनुष्टुप्। वाचा वै सोमः सूयते। वाचैवैनं सुनोति। सोमसुत्यायै। ॥१२.८.२.१९

जागता अनुप्रैषा भवन्ति। इयं वै जगती। अनया वै सोमः सूयते॥१२.८.२.२०

*अथ सौत्रामण्यामवभृथः - अवभृथमिष्टवा यन्ति। अवभृथं वै सोमेनेष्ट्वा यन्ति। सोम एषः। यत्सौत्रामणी॥१२.९.२.

 

*पारिप्लवाख्यानब्राह्मणम् --अथ चतुर्थेऽहन्..... सोमो वैष्णवो राजेत्याह। तस्याप्सरसो विशस्ता इमा आसत इति। युवतयः शोभना उपसमेता भवन्ति। ता उपदिशति अङ्गिरसो वेदः सोऽयमिति- मा.श. १३.४.३.८

*घर्मसंदीपनं ब्राह्मणम् – अथ यदुत्तरत (महावीराय आसन्दीं) आसादयति। यज्ञो वै सोमः। शिरः प्रवर्ग्यः। उत्तरं वै शिरः। तस्मादुत्तरत आसादयति। अथो राजा वै सोमः। सम्राट् प्रवर्ग्यः। उत्तरं वै राज्यात् साम्म्राज्यम्। मा.श. १४.१.३.१२

 

राजा वै सोमः । श० १४।१।३। १२ ॥

*सोमस्य शकटारोपणम्-- वनेषु व्यन्तरिक्षं ततान वाजम् अर्वत्सु पयो अघ्नियासु। हृत्सु क्रतुं वरुणो विक्ष्व् अग्निं दिवि सूर्यम् अदधात् सोमम् अद्रौ । तै.सं. १.२.८.२, मै.सं. १.२.६, काठ.सं. २.६, कपि.क.सं. १.१९

*सोमस्याहं देवयज्यया सुरेता रेतो धिषीय तै.सं. १.६.४.३-४

*सोमस्याहं देवयज्यया सुरेताः रेतो धिषीयेत्य् आह सोमो वै रेतोधास् तेनैव रेत आत्मन् धत्ते तै.सं. १.७.४.५, २.४.४.३, ५.२.६.४, मै.सं. २.१.४, काठ.सं. १०.११, ११.५

*राजसूयः -- सौम्यं श्यामाकं चरुं, वासो दक्षिणा तै.सं. १.८.१.२

*साकमेधे महापितृयज्ञः -- सोमाय पितृमते पुरोडाशं षट्कपालं निर्वपति पितृभ्यो बर्हिषद्भ्यो धानाः पितृभ्यो ऽग्निष्वात्तेभ्यो ऽभिवान्यायै दुग्धे मन्थम् तै.सं. १.८.५.१

*देवसुवां हवींषि -- सोमाय वनस्पतये श्यामाकं चरुम् (निर्वपति)..... सोमो वनस्पतीनाम्̇ (सुवताम्) तै.सं. १.८.१०.१, मै.सं. २.६.६

*अभिषेकः -- सोमस्य त्विषिर् असि तवेव मे त्विषिर् भूयात् ।..... सोमस्य त्वा द्युम्नेन अभिषिञ्चामि अग्नेः तेजसा सूर्यस्य वर्चसेन्द्रस्येन्द्रियेण मित्रावरुणयोर् वीर्येण मरुताम् ओजसा तै.सं. १.८.१४.१

*दशपेयः -- सद्यो दीक्षयन्ति सद्यः सोमं क्रीणन्ति पुण्डरिस्रजाम् प्र यच्छति दशभिर्वत्सतरैः सोमं क्रीणाति तै.सं. १.८.१८.१, तै.ब्रा. १.८.२.१

*सौत्रामणी-- पुनातु ते परिस्रुतम्̇ सोमम्̇ सूर्यस्य दुहिता । वारेण शश्वता तना ॥ वायुः पूतः पवित्रेण प्रत्यङ्क् सोमो अतिद्रुतः । इन्द्रस्य युज्यः सखा ॥ - - -सोमप्रतीकाः पितरस् तृप्णुत   तै.सं. १.८.२१.१

*अग्निः प्रथमो वसुभिर् नो अव्यात् सोमो रुद्रेभिर् अभि रक्षतु त्मना । इन्द्रो मरुद्भिर् ऋतुधा कृणोत्व् आदित्यैर् नो वरुणः सम्̇ शिशातु ॥ सं नो देवो वसुभिर् अग्निः सम् सोमस् तनूभी रुद्रियाभिः । सम् इन्द्रो मरुद्भिर् यज्ञियैः सम् आदित्यैर् नो वरुणो अजिज्ञिपत् ॥  तै.सं. २.१.११.२, मै.सं. ४.१२.२, काठ.सं. १०.१२

*यो ब्रह्मवर्चसकामः स्यात् तस्मा एतम्̇ सोमारौद्रं चरुं निर् वपेत् सोमं चैव रुद्रं च स्वेन भागधेयेनोप धावति ताव् एवास्मिन् ब्रह्मवर्चसं धत्तो ब्रह्मवर्चस्य् एव भवति तिष्यापूर्णमासे निर् वपेद् रुद्रो वै तिष्यः सोमः पूर्णमासः तै.सं. २.२.१०.२

*सोमं वा एतस्य (आमयाविनः) रसो गच्छत्यग्निं शरीरं तै.सं. २.२.१०.४

*यः सोमवामी स्यात् तस्मै एतम्̇ सोमेन्द्रम्̇ श्यामाकं चरुं निर् वपेत् ....श्यामाकः भवति, एष वा स सोमः तै.सं. २.३.२.७

*देवा वै सत्त्रम् आसत ऋद्धिपरिमितं यशस्कामास्। तेषाम्̇ सोमम्̇ राजानं यश आर्छत्। स गिरिम् उद् ऐत्। तम् अग्निर् अनूद् ऐत्। ताव् अग्नीषोमौ सम् अभवताम् । तै.सं. २.३.३.१

*आग्नेयो वै ब्राह्मणः , स सोमं पिबति तै.सं. २.३.३.३

*सोमाय वाजिने श्यामाकं चरुं निर्वपेद्यः क्लैब्याद् बिभीयात् तै.सं. २.३.३.४

*प्रजापतेस्त्रयस्त्रिंशद् दुहितर आसन्, ताः सोमाय राज्ञेऽददात्, तासां रोहिणीमुपैत्, ता ईर्ष्यन्तीः पुनरगच्छन् तै.सं. २.३.५.१

*तासां (प्रजापतेर्दुहितॄणां) रोहिणीमेवोपैत् (सोमः), तं यक्ष्म आर्च्छत् तै.सं. २.३.५.१-२

*त्वं न सोम विश्वतो रक्षा राजन्नघायतः। न रिष्येत् त्वावतः सखा। - तै.सं. २.३.१४.१, काठ.सं. २.१४

*सोमो विश्ववनिः तै.सं. २.४.५.२

*एतद् वा अग्नेस् तेजो यद् घृतम्। एतत् सोमस्य यत् पयः । य एवम् अग्नीषोमयोस् तेजो वेद तेजस्व्य् एव भवति तै.सं. २.५.२.७

*नासोमयाजी सं नयेद् अनागतं वा एतस्य पयो यो ऽसोमयाजी...सोमयाज्य् एव सं नयेत् पयो वै सोमः पयः सांनाय्यम् पयसैव पय आत्मन् धत्ते तै.सं. २.५.५.१

*दर्शपूर्णमासयोः सोमयागेन सह पौर्वापर्यम् -- एष वै देवरथो यद् दर्शपूर्णमासौ
यो दर्शपूर्णमासाव् इष्ट्वा सोमेन यजते रथस्पष्ट एवावसाने वरे देवानाम् अव स्यति । ........सोमस्य वै राज्ञोऽर्धमासस्य रात्रयः पत्न्य आसन्, तासाममावास्यां च पौर्णमासी च नोपैत्, ते एनमभि समनह्येतां तं (सोमम्) यक्ष्म आर्च्छद्, राजानं (सोमम्) यक्ष्म आरदिति तद्राजयक्ष्मस्य जन्म, यत्पापीयानभवत्, तत् पापयक्ष्मस्य यज्जायाभ्यामविन्दत् तज्जायेन्यस्य तै.सं. २.५.६.४-५

*चक्षुषी वा एते यज्ञस्य यद् आज्यभागौ …….देवलोकं वा अग्निना यजमानो ऽनु पश्यति पितृलोकम्̇ सोमे उत्तरार्धे ऽग्नये जुहोति दक्षिणार्धे सोमाय । तै.सं. २.६.२.१

*शंयुवाकः -- सोमं यजति रेत एव तद् दधाति। त्वष्टारं यजति रेत एव हितं त्वष्टा रूपाणि वि करोति   तै.सं. २.६.१०.३

*पितृयज्ञस्य हौत्रम्-- त्वया हि नः पितरः सोम पूर्वे कर्माणि चक्रुः पवमान धीराः ।....त्वम्̇ सोम पितृभिः संविदानो ऽनु द्यावापृथिवी आ ततन्थ । तस्मै त इन्दो हविषा विधेम वयम्̇ स्याम पतयो रयीणाम् ॥ ..... उपहूताः पितरः सोम्यासो बर्हिष्येषु निधिषु प्रियेषु । त आ गमन्तु त इह श्रुवन्त्व् अधि ब्रुवन्तु ते अवन्त्व् अस्मान् ॥
उद् ईरताम् अवर उत् परास उन् मध्यमाः पितरः सोम्यासः । असुम्
य ईयुर् अवृका ऋतज्ञास् ते नो ऽवन्तु पितरो हवेषु ॥ तै.सं. २.६.१२.१, मै.सं. ४.१०.६

*एष ते गायत्रो भाग इति मे सोमाय ब्रूतात् । एष ते त्रैष्टुभो जागतो भाग इति मे सोमाय ब्रूतात् । छन्दोमानाम्̇ साम्राज्यं गच्छेति मे सोमाय ब्रूतात् । यो वै सोमम्̇ राजानम्̇ साम्राज्यं लोकं गमयित्वा क्रीणाति गच्छति स्वानाम्̇ साम्राज्यं छन्दाम्̇सि खलु वै सोमस्य राज्ञः साम्राज्यो लोकः तै.सं. ३.१.२.१

*यो वै सोमम् अप्रतिष्ठाप्य स्तोत्रम् उपाकरोत्य् अप्रतिष्ठितः सोमो भवत्य् अप्रतिष्ठितः स्तोमो ऽप्रतिष्ठितान्य् उक्थान्य् अप्रतिष्ठितो यजमानो ऽप्रतिष्ठितो ऽध्वर्युः ।
वायव्यं वै सोमस्य प्रतिष्ठा चमसो ऽस्य प्रतिष्ठा सोमः स्तोमस्य स्तोम उक्थानां ग्रहं वा गृहीत्वा चमसं वोन्नीय स्तोत्रम् उपाकुर्यात् तै.सं. ३.१.२.४

*अग्निर् देवता गायत्री छन्द उपाम्̇शोः पात्रम् असि सोमो देवता त्रिष्टुप् छन्दो ऽन्तर्यामस्य पात्रम् असि.... तै.सं. ३.१.६.२

*ओषधयो वै सोमस्य विशो विशः खलु वै राज्ञः प्रदातोर् ईश्वरा ऐन्द्रः सोमः ।

अवीवृधं वो मनसा सुजाता ऋतप्रजाता भग इद् वः स्याम । इन्द्रेण देवीर् वीरुधः संविदाना अनु मन्यन्ताम्̇ सवनाय सोमम् इत्य् आहौषधीभ्य एवैनम्̇ स्वायै विशः स्वायै देवतायै निर्याच्याभिषुणोति तै.सं. ३.१.८.२

*ऐन्द्रः सोमः तै.सं. ३.१.८.२

*यो वै सोमस्याभिषूयमाणस्य प्रथमो ऽम्̇शु स्कन्दति स ईश्वर इन्द्रियं वीर्यम् प्रजाम् पशून् यजमानस्य निर्हन्तोस् तम् अभि मन्त्रयेत । आ मास्कान्त् सह प्रजया सह रायस् पोषेणेन्द्रियम् मे वीर्यम् मा निर् वधीः । तै.सं. ३.१.८.२

 

*प्रतिनिर्ग्राह्य मन्त्राः -- विष्णवुरुक्रमैष ते सोमस्तं रक्षस्व तं ते दुश्चक्षा माऽवख्यत् तै.सं. ३.२.१०.१-२

*आज्यग्रहं गृह्णीयात् तेजस्कामस्य ....सोमग्रहं गृह्णीयाद् ब्रह्मवर्चसकामस्य  ब्रह्मवर्चसं वै सोमः ....दधिग्रहं गृह्णीयात् पशुकामस्य । ऊर्ग् वै दधि ।   तै.सं. ३.५.९.३

*ओषधयः सोमराज्ञीः प्रविष्टाः पृथिवीम् अनु । तासां त्वम् अस्य् उत्तमा प्र णो जीवातवे सुव ॥ ….. ओषधयः संवदन्ते सोमेन सह राज्ञा। यस्मै करोति ब्राह्मणस्तं राजन् पारयामसि तै.सं. ४.२.६.६

*सृष्टीष्टकाः -- नवविंशत्याऽस्तुवत, वनस्पतयोऽसृज्यन्त, सोमोऽधिपतिरासीत् तै.सं. ४.३.१०.३, काठ.सं. १७.५

*चातुर्मास्येषु साकमेधे याज्यानुवाक्याः-- त्वं सोमासि सत्पतिस्त्वं राजोत वृत्रहा त्वं भद्रो असि क्रतुः तै.सं. ४.३.१३.१, काठ.सं. २.१४

*गयस्फानो अमीवहा वसुवित् पुष्टिवर्धनः। सुमित्रः सोम नो भव॥ - तै.सं. ४.३.१३.५

*ऋतव्या इष्टकाः -- संयच्च प्रचेताश्चाग्नेः सोमस्य सूर्यस्य तै.सं. ४.४.११.२, काठ.सं. २२.५

*सर्पाहुत्याद्यभिधानम् प्राची नामाऽसि प्रतीची दिक्, तस्यास्ते सोमो ऽधिपतिः स्वजः रक्षिता तै.सं. ५.५.१०.१-२, मै.सं. २.१३.२१

*अश्वमेधशेषभूतप्रथमपशुसंघविधिः-- सोमस्य राज्ञः कुलुङ्गः तै.सं. ५.५.११.१

*अग्नेः पक्षतिः     सरस्वत्यै निपक्षतिः     सोमस्य तृतीया ।     अपां चतुर्थी तै.सं. ५.७.२१.१, काठ.सं. ५३.११

*पथ्याम्̇ स्वस्तिम् अयजन् प्राचीम् एव तया दिशम् प्राजानन्न्  अग्निना दक्षिणा
 
सोमेन प्रतीचीम्  सवित्रोदीचीम् अदित्योर्ध्वाम् तै.सं. ६.१.५.२, ऐ.ब्रा. १.७

अरुणया सोमक्रयाभिधानम् -- यद् एवादः सोमम् आऽहरत् तस्माद् यज्ञमुखम् पर्य् ऐत् तस्मात् तेजस्विनीतमा पद्भ्यां द्वे सवने समगृह्णान् मुखेनैकम् ।     यम् मुखेन समगृह्णात् तद् अधयत्     तस्माद् द्वे सवने शुक्रवती प्रातःसवनं च माध्यंदिनं च     तस्मात् तृतीयसवन ऋजीषम् अभि षुण्वन्ति     धीतम् इव हि मन्यन्ते ॥ तै.सं. ६.१.६.४

*अरुणया सोमक्रयाभिधानम् -- तं सोममाह्रियमाणं गन्धर्वो विश्वावसुः पर्यमुष्णात्, स तिस्रो रात्रीः परिमुषितो ऽवसत्,  तस्मात् तिस्रो रात्रीः क्रीतः सोमो वसति   तै.सं. ६.१.६.५

*सा वागब्रवीत् (देवान्) स्त्रीकामा वै गन्धर्वा, मयैव स्त्रिया भूतया पणध्वमिति - - -तथेति (देवाः) तया महानग्न्या भूतया (वाचा) सोमं राजानमक्रीणन्। ते (देवाः) वाचं स्त्रियमेकहायनीं कृत्वा तया (सोमम्) निरक्रीणन् तै.सं. ६.१.६.५, ऐ.ब्रा. १.२७

*अरुणया पिङ्गाक्ष्या (गवा सोमं) क्रीणात्येतद् वै सोमस्य रूपम् तै.सं. ६.१.६.७-८

*सोमोन्मानाभिधानम् -- पशवो वै सोमः     प्राणाय त्वेत्य् उप नह्यति     प्राणम् एव पशुषु दधाति     व्यानाय त्वेत्य् अनु शृन्थति     व्यानम् एव पशुषु दधाति     तस्मात् स्वपन्तम् प्राणा न जहति ॥ तै.सं. ६.१.९.७, ६.४.४.१

*आ प्यायय सखीन्त् सन्या मेधयेत्य् आह ।     ऋत्विजो वा अस्य सखायस्,     तान् एवाऽऽप्याययति तै.सं. ६.२.२.५

प्र वा एते ऽस्माल् लोकाच् च्यवन्ते ये सोमम् आप्याययन्ति ।     अन्तरिक्षदेवत्यो हि सोम आप्यायितः ।     एष्टा रायः प्रेषे भगायेत्य् आह तै.सं. ६.२.२.६

*उपरवाभिधानम् -- इयं वै विराट् तस्यै त्वक् चर्मोधो ऽधिषवणे स्तना उपरवा ग्रावाणो वत्सा ऋत्विजो दुहन्ति सोमः पयः तै.सं. ६.२.११.४, मा.श. १२.७.३.१३

*अग्नीषोमीयप्रणयनाभिधानम् -- देवान् वै सुवर्गं लोकं यतो रक्षाम्̇स्य् अजिघाम्̇सन्
ते सोमेन राज्ञा रक्षाम्̇स्य् अपहत्याप्तुम् आत्मानं कृत्वा सुवर्गं लोकम् आयन् तै.सं. ६.३.२.१

*ग्रावाणो वै सोमस्य राज्ञो मलिम्लुसेना। य एवं विद्वान् ग्राव्ण आग्नीध्र उपवासयति नैनम् मलिम्लुसेना विन्दति ॥   तै.सं. ६.३.२.६

*सोमोन्मानकथनम् -- पशवो वै सोमो व्यान उपाम्̇शुसवनः ।     यद् उपाम्̇शुसवनम् अभि मिमीते व्यानम् एव पशुषु दधाति ।     इन्द्राय त्वेन्द्राय त्वेति मिमीते ।     इन्द्राय हि सोम आह्रियते तै.सं. ६.४.४.१

* यत् ते सोम दिवि ज्योतिर् इत्य् आह । एभ्य एवैनम् लोकेभ्यः सम् भरति।    सोमो वै राजा दिशो ऽभ्यध्यायत्     स दिशो ऽनु प्राविशत्     प्राग् अपाग् उदग् अधराग् इत्य् आह। दिग्भ्य एवैनम्̇ सम् भरत्य् अथो दिश एवास्मा अव रुन्द्धे । तै.सं. ६.४.४.३

*क्रूरमिव खलु वा एष करोति यः सोमेन यजते। तस्मात् पशवो ऽप क्रामन्ति....   तै.सं. ६.४.८.१-२

*सौम्यचरुकथनम् -- घ्नन्ति वा एतत् सोमं यद् अभिषुण्वन्ति .......  उद्गातृभ्यो हरन्ति सामदेवत्यो वै सौम्यः तै.सं. ६.६.७.१

*घ्नन्ति वा एतत् सोमं यदभिषुण्वन्ति तै.सं. ६.६.७.१, मै.सं. ४.५.६, ४.७.२, ४.७.७, काठ.सं. २६.१, २९.१, कपि.क.सं. ४०.४, ४५.३, ( तु. मा.श. ३.३.२.६)

यो गतमनाः स्यात् सो ऽवेक्षेत यन् मे मनः परागतं यद् वा मे अपरागतम् । राज्ञा सोमेन तद् वयम् अस्मासु धारयामसीति मन एवात्मन् दाधार । तै.सं. ६.६.७.२

सहस्रतम्यभिधानम्-- सोमो वै सहस्रम् अविन्दत्।     तम् इन्द्रो ऽन्व् अविन्दत्।     तौ यमो न्यागच्छत्।    ताव् अब्रवीत् ।     अस्तु मे ऽत्रापीति । तै.सं. ७.१.६.२

*ताम् अप्सु प्रावेशयन् ।     सोमायोदेहीति।    सा रोहिणी पिङ्गलैकहायनी रूपं कृत्वा त्रयस्त्रिम्̇शता च त्रिभिश् च शतैः सहोदैत् । तस्मात् रोहिण्या पिङ्गलयैकहायन्या सोमं क्रीणीयात् तै.सं. ७.१.६.२

*यो वा अस्य पशुम् अत्ति माम्̇सम्̇ सो ऽत्ति,     यः पुरोडाशम् मस्तिष्कम्̇,     यः परिवापम् पुरीषम्̇,     य आज्यम् मज्जानम्̇,     यः सोमम्̇ स्वेदम्̇ सः तै.सं. ७.२.१०.४

*पृच्छामि त्वा वृष्णो अश्वस्य रेतः पृच्छामि वाचः परमं व्योम ॥ ......सोममाहुर्वृष्णो अश्वस्य रेतः ब्रह्मैव वाचः परमं व्योम तै.सं. ७.४.१८.२, काठ.सं. ४४.७

* उषा वा अश्वस्य मेध्यस्य शिरः ......सोमो रेतः तै.सं. ७.५.२५.२

*सोमो रेतोधास्तस्याहं देवयज्यया सुरेतोधा रेतो धिषीय काठ.सं. ५.४

*प्रतीची दिक्सोमो देवता काठ.सं. ७.२, तै.ब्रा. ३.११.५.२

*यस्मिन्नेव कस्मिंश्चर्ता (अग्निम्) आदधीत सोमेन यक्ष्यमाणः काठ.सं. ८.१ 

*मिथुनं वा अग्निश्च सोमश्च सोमो रेतोधा अग्निः प्रजनयिता काठ.सं. ८.१०, कपि.क.सं. ७.६

*सोमो रेतोधा अग्निः प्रजनयिता काठ.सं. ८.१०

*सोमं यश आर्च्छत्, तस्मात्स यशस्वी स गिरिमगच्छत्तस्मात् स गिरौ काठ.सं. १०.२

*तत् सोमोऽभ्यार्तीयत। मम वा एतद्यदकृष्टपच्यम् इति। - काठ.सं. १०.११

*चन्द्रमा वै सोमो राजा, यद्राजानं यक्ष्मो ऽगृह्णात्, तद्राजयक्ष्मस्य जन्म, स तृणमिवाशुष्यत् काठ.सं. ११.३

*स (सोमः) प्रजापता अनाथत, सोऽब्रवीत् सर्वेष्वेव (नक्षत्रेषु) समावद् वसाथ त्वातो मोक्ष्यामीति तं वैश्वदेवेन चरुणामावस्यां रात्रीमयाजयत् तेनैनं यक्ष्मादमुञ्चत् काठ.सं. ११.३

*सोमो वा आसां प्रजानामधिपतिः काठ.सं. ११.५

*सोमो वै ब्राह्मणस्य स्वा देवता काठ.सं. ११.५

*सौमीरतः प्राचीनमोषधयो, रौद्रीः प्रतीचीनं, शुष्यन्ति प्राचीनं, शुष्यन्ति प्रतीचीनं प्रत्यक्षम् काठ.सं. ११.५ (तु. मै.सं. २.१.५, २.१.६, २.४.८, ४.३.२, ४.४.७)

*इन्द्रो वै वृत्रं हत्वा तं शवे मानवे प्रौहत्, सोमो वै वृत्र उदरं शवो मानवस्तस्मादुदरे सोमः पीयते काठ.सं. १२.३

*सोमो वै देवानां राजा काठ.सं. १३.३

*सोमोऽन्नम् काठ.सं. १३.१२

*सोमश्चतुरक्षरयास्रीवीर् नक्षत्राणि काठ.सं. १४.४, तु. मै.सं. १.११.१०

*परं वा एतद्देवानामन्नं यत्सोमः काठ.सं. १४.६

*ब्रह्मणो वा एतत्तेजो यत्सोमः काठ.सं. १४.६

*सोमो राधसाम् (ईशे) काठ.सं. २३.६

*सोमं यजतेत्यब्रवीत् तेन प्रतीचीम् (दिशं प्रज्ञास्यथ) काठ.सं. २३.८, कपि.क.सं. ३६.५( तु. ऐ.ब्रा. १.७)

*चत्वार्यक्षराणि सोमं चादायापतत् (गायत्री) काठ.सं. २३.१०

*छन्दांसि वा अमुष्माल्लोकात् सोममाहरन्, गायत्री श्येनो भूत्वा काठ.सं. २४.१

*वारुणो वै सोमः काठ.सं. २४.६, कपि.क.सं. ३७.७

*आदित्यो (अदितिदेवताकोऽदितेरुत्पन्नो वा) वै सोमः काठ.सं. २४.६, कपि.क.सं. ३७.७, ४०.५

*सोमो वृत्रः काठ.सं. २४.९, २९.१, कपि.क.सं. ३८.२, ४५.२ (तु. मै.सं. ३.७.८, काठ.सं. १२.३, २७.३, कपि.क.सं. ४२.३)

*अनयोर् (द्यावापृथिव्योः) गर्भस्सोमो राजा काठ.सं. २४.९

*अमुष्मिन्वै (द्यु-) लोके सोम आसीत् तं धिष्ण्या अगोपायन् काठ.सं. २६.१, कपि.क.सं. ४०.४

*इन्द्रियाय वै कं ब्राह्मणः सोमं पिबति काठ.सं. २६.१, कपि.क.सं. ४०.४

*आदित्यः (अदितेः पृथिव्या उत्पन्नः) सोमः काठ.सं. २६.२

*वैष्णवो वै सोमः काठ.सं. २६.२, कपि.क.सं. ४०.५

*सर्वदेवत्यो वै सोमः काठ.सं. २७.१, कपि.क.सं. ४२.१

*ऊर्ग्वै सोमः काठ.सं. २७.१     

*सोमो वै सुभूः काठ.सं. २७.१, कपि.क.सं. ४२.१

*पय एव सोमः काठ.सं. २७.४

*एष उच्छिष्टः सोमो गृह्यते काठ.सं. २८.६, कपि.क.सं. ४४.६

*सोमो हि दधि काठ.सं. ३०.७, कौ.ब्रा. ८.९

*सोमो वै देवानां परोक्षं संनायम् काठ.सं. ३१.२, कपि.क.सं. ४७.२

*अन्धो रात्रिः अच्छेतः (सोमः) काठ.सं. ३४.१४

*प्राजापत्यो वै सोमः काठ.सं. ३५.१६, कपि.क.सं. ४८.१४

*प्राणो हि सोमः काठ.सं. ३५.१६, कपि.क.सं. ४८.१४, तां.ब्रा. ९.९.१, ९.९.५

*ऊर्ग्वै सोमो वनस्पतिः काठ.सं. ३६.३

*अभिषिक्तो हि सोमः काठ.सं. ३७.५

*रेतः सोमः काठ.सं. ३७.५, कौ.ब्रा. १३.७, तै.ब्रा. २.७.४.१, मा.श. ३.३.२.१, ३.३.४.२८, ३.४.३.११

*अस्रीवयश् छन्दस्तद्विशः, सोमो देवता काठ.सं. ३९.४, तु. मै.सं. २.१३.१४

सोमाय राज्ञे कुलुङ्गः काठ.सं. ४७.१

*सोमाय राज्ञे त्रय्स्सारङ्गाः काठ.सं. ४९.९

*सोमाय स्वराजे ऽनोवाहा अनड्वाहौ काठ.सं. ५०.१

*यत्ते सोम दिवि ज्योतिर्यत् पृथिव्यां यदुरा अन्तरिक्षे तेनास्मै यज्ञपतय उरु राये कृधि मै.सं. १.३.३

*यत्ते सोमादाभ्यं नाम जागृवि तस्मै ते सोम सोमाय स्वाहा मै.सं. १.३.४

*ऊर्ध्वा दिक् सोमो देवता मै.सं. १.५.४

*सोमो वै शुक्रो ब्रह्मवर्चसम् मै.सं. १.६.८

*सोमस्य वा एतन् नक्षत्रं यद् रोहिणी , सोमो रेतोधा , रेतोऽस्मिन् दधाति , ऋक्षा वा इयमग्र आसीत् , तस्यां देवा रोहिण्यां वीरुधोऽरोहयन् , तद्यथेमा अस्यां वीरुधो रूढा एवमस्मिन् पशवो रोहन्ति य एवं विद्वान् रोहिण्यामग्निमाधत्ते मै.सं. १.६.९, ३.२.५, काठ.सं. ११.२, कपि.क.सं. ४६.२

*अग्निर्मूर्धा दिवः ककुदि,ति प्रजाकामो वा पशुकामो वा सोमस्य लोके कुर्यात् यन् मिथुना तेन प्रजननवती , यद् रेतस्वती तेन सौमी मै.सं. १.७.४

*अग्निरेव प्रावापयत् , सोमो वै रेतो ऽदधात् , मिथुनं वा अग्निश्च सोमश्च मै.सं. १.१०.५, तै.ब्रा. १.६.२.२

*प्रयाजाः -- वनस्पतिं यजति , सोमो वै वनस्पतिः, सौमीरिमाः प्रजाः , प्रजास्व् एव रसं दधाति   मै.सं. १.१०.९, ३.१०.४, का.श. ४.८.३.२२, मा.श. ३.८.३.३३

*सोमं अग्रे यजति, सोमो वै पितृणां देवता, पितृदेवत्यः सोमः, यत् सोमं पितृमन्तं यजति, सोमपांस्तत् पितॄन् यजति मै.सं. १.१०.१८

*यत् सोमं पितृमन्तं यजति सोमपांस्तत् पितॄन् यजति मै.सं. १.१०.१८, काठ.सं. ३६.१३

*वाजपेयः -- आ मा सोमो अमृतत्वेन गम्यात् मै.सं. १.११.३

*यावन्तो हि देवाः सोममपिबंस्ते वाजमगच्छन् , तस्मात् सर्वः सोमं पिपासति वाजं ह गच्छति मै.सं. १.११.५

*अन्नं वै वाज, स्तद्य एवं विद्वानन्नमत्ति वाजयति ह वा एनं अन्नमद्यमानं , सोमो वै वाजपेयः तद् य एवं विद्वान्त्सोमं पिबति वाजं ह गच्छति मै.सं. १.११.५ (तु. तै.ब्रा. १.३.२.३, काठ.सं. १४.५)

*श्रीर्वै सोमः, पाप्मा सुरोपयामा , आगते काले प्राञ्चः सोमैरुत्क्रामन्ति, प्रत्यञ्चः सुरोपयामैः , पापमनैवैनं विपुनन्ति   मै.सं. १.११.६, काठ.सं. १४.६, २६.२, २७.१०, कपि.क.सं. ४०.५, मा.श. ४.१.३.९

*सोमश्चतुरक्षरया चतुष्पदः पशून् उदजयत् ..... सोमश्चतुरक्षरयाश्रीवीर् नक्षत्राणि, .... सोमाय चतुरक्षराय छन्दसे स्वाहा मै.सं. १.११.१०, तु. काठ.सं. १४.४

*यतमं नः प्रथमं यश ऋच्छात् तं नः सहेति, तेषां वै सोमं यश आर्छत्, तमभिसमगच्छन्त, तस्मात् सोममभिसंगच्छन्ते, स हि यशस्वितम मै.सं. २.१.४

*तद्वै सोमो न्यकामयत, स गिरिमगच्छत् , तमग्निरन्वगच्छत् , तौ गिरा अग्नीषोमौ समभवताम् , तस्मात्सददि गिरा अग्निर्दहति गिरौ सोमः - मै.सं. २.१.४

*तस्मिंस्तेजोऽग्निरदधादिन्द्रियं सोम, स्तता इन्द्रोऽभवत् मै.सं. २.१.४

*तिष्यापूर्णमासे याजयेत् , सोमो वै चन्द्रमा , रुद्रस्तिष्यः मै.सं. २.१.५, कौ.ब्रा. १६.५, तै.ब्रा. १.४.१०.५, मा.श. १०.४.२.१, १२.१.१.२

प्राचीनं वै सौमीर् ओषधयः, प्रतीचीनं रौद्री , र्न हि प्राचीनं शुष्यन्ति, शुष्यन्ति प्रतीचीनं - मै.सं. २.१.५

*स सोमो ऽब्रवीन्मम वा अकृष्टपच्यमिति, तं सौमापौष्णँ निरवपत् , तं पशव उपावर्तन्त मै.सं. २.२.४

सोमो वै रेतोधाः, पूषा पशूनां प्रजनयिता, सोम एवास्मै रेतो दधाति, पूषा पशून् प्रजनयति - मै.सं. २.२.४

*सोमाय रुद्रवते श्यामाकं चरुम् (निर्वपेत्) मै.सं. २.२.६ 

*सोमो रुद्रैः (व्युदक्रामत्) मै.सं. २.२.६, मा.श. ३.४.२.१

*प्रजापतिर्वै सोमाय राज्ञे दुहितॄरददान्नक्षत्राणि, स रोहिण्यामेवावसन्नेतरासु, ता अनुपेयमानाः पुनरागच्छंस्तं (सोमं राजानं प्रजापतिः) राजयक्ष्मेणाग्राहयत्, स निरस्रवत्, तस्माद् राजयक्ष्मगृहीतो निःस्रवति..... तस्मा अमावास्यायां वैश्वदेवं चरुं निरवपत् , तेनास्मै प्रायश्चित्तिम् अविन्दत् मै.सं. २.२.७

सोमो वा एतस्यातिरिच्यते यस्य सान्नाय्यं चन्द्रमा अभ्युदेति मै.सं. २.२.१३

*इन्द्रो वै त्वष्टुः सोममपिबदनुपहूयमानस्तस्योर्ध्वः सोमपीथोऽपतत्ते श्यामाका अभवन्, त्सोमपीथेन वा एष व्यृध्यते यः सोमं वमिति..... इन्द्रियेण वा एष वीर्येण व्यृध्यते यः सोमं वमिति मै.सं. २.२.१३

*यो वै प्रमीयतेऽग्निं तस्य शरीरं गच्छति सोमं रसो मै.सं. २.३.५ (तु. तै.सं. २.३.११.१)

*यद्धैर्यं तत् पुरस्तादकुरुत, यन्माल्व्यं तत् पश्चात् पर्यौहत, यद्धैर्यं, सोमो वै स, ततो ब्राह्मणमसृजत, तस्माद् ब्राह्मणः सर्व एव ब्रह्माभि धीरो , यन्माल्व्यं, सुरा वै सा, ततो राजन्यमसृजत मै.सं. २.४.२

*बभ्रुः पिङ्गलो भवति सोमस्य रूपं समृद्ध्यै मै.सं. २.५.१, २.५.५ (तु. तै.सं. २.१.३.४)

*सोमश्च वा एतस्य पूषा च जायमानस्येन्द्रियं वीर्यमयुवेताम् , इयं वै पूषौषधयः सोमो, यत्सौमापौष्णः .... मै.सं. २.५.५

ऐन्द्राग्नमनुसृष्टमालभेत यस्य पिता पितामहः सोमं न पिबेत् , इन्द्रियेण वा एष वीर्येण व्यृध्यते यस्य पिता पितामहः सोमं न पिबति मै.सं. २.५.५

*सप्तविंशत्यास्तुवत, वनस्पतयो ऽसृज्यन्त, सोमो ऽधिपतिरासीत् मै.सं. २.८.६

*अस्रीवीश् छन्दस्तद्दिशः, सोमो देवता मै.सं. २.१३.१४

*ब्राह्मणो नक्षत्रं सोमो देवता मै.सं. २.१३.२०

*प्रायणीयम् -- यत्सोमं (यजति) यज्ञं तेन (यजति) मै.सं. ३.७.१

*अप्सु क्रय्या , ओषधयो वै सोमा , आपा ओषधीनां रस, स्तथा स रसः क्रियते मै.सं. ३.७.४

वाग् वै सोमक्रयणी, तस्मात् प्रजाः संवत्सरे वाचं वदन्ति मै.सं. ३.७.४

*ओषधयः सोमस्य योनिः मै.सं. ३.७.४      

यजमानो वै प्रजापतिः, प्रजा अंशवो , यत् सोमं उपनह्यति प्रजानां वा एतत् प्राणं उपनह्यति, यदाह, प्रजास्त्वानुप्राणन्व्ोम इति, प्राणमासु दाधार, ... औषधं वै क्षौमं, ओषधयः सोमस्य योनिः - मै.सं. ३.७.४

*दशभिः (गोभिः सोमं) क्रीणाति मै.सं. ३.७.७, कपि.क.सं. ३७.३

*एकादशभिः (सोमं) क्रीणाति, दश वै पशोः प्राणा आत्मैकादशः मै.सं. ३.७.७

*सुवाङ्नभ्राडङ्गारे बम्भारा इत्येते वै देवानां सोमरक्षयः, एतेभ्यो वा अधि छन्दांसि सोममाहरन् मै.सं. ३.७.७

*यत्र वा अदश्छन्दांसि सोममाहरंस्तानि तमसा न प्राजानंस्ततो गायत्र्यजामादायोदपतत्, सा वा एभ्यः प्रारोचयत्, ततो वै छन्दांसि सोममाहरन् मै.सं. ३.७.७

*शीर्ष्णा हि सोमं क्रीतं हरन्ति मै.सं. ३.७.८

*इन्द्रस्योरुमाविश दक्षिणं इति , ऐन्द्रो वै यज्ञ , इन्द्रः सोमस्य योनिः, स्व एवैनं योनौ दधाति मै.सं. ३.७.८

*अदित्याः सदा आसीदेति , आदित्यो वै यज्ञो , अदितिः सोमस्य योनिः, स्व एवैनं योनौ दधाति मै.सं. ३.७.८, ३.९.१

*घृतं वै देवा वज्रं कृत्वा सोममघ्नन्, स्रुचौ बाहू, तस्मात् स्रुचौ सौमीमाहुतिं नाशाते,..... यदाह , अंशुरंशुस्ते देव सोमाप्यायतामिति, यदेवास्य घ्नन्तः क्रूरम् अक्रंस्तदक्रूरं अक मै.सं. ३.८.२, ३.१०.५, ४.५.२, ४.७.४, गो.ब्रा. २.२.४

*प्राञ्चः सोमेन प्रयन्ति, प्राची पत्नी पूर्वमग्निमभ्युदैति – मै.सं. ३.९.१

*प्रजा वै पशवोँशवो , रुद्र आहवनीयो , यदग्रेण प्रणयेद् रुद्रायास्य पशूनपिदध्यात् , पश्चादेव प्राङ् प्रणीयः पशूनां गोपीथाय मै.सं. ३.९.१

*सोमं गच्छ स्वाहेति , अन्नं वै सोमो, अन्नं एवासु दधाति मै.सं. ३.१०.७, मा.श. ३.९.१.८, ७.२.२.११

*अद्भ्यः क्षीरं व्यपिबत् क्रुङ्ङ् आङ्गिरसो धिया......अद्भ्यः सोमं व्यपिबच्छन्दोभिर्हंसः शुचिषत् मै.सं. ३.११.६

*वायुः पूतः पवित्रेण प्राक् सोमो अतिद्रुतः। इन्द्रस्य युज्यः सखा। वायोः पूतः पवित्रेण प्रत्यक् सोमो अतिस्रुतः। इन्द्रस्य युज्यः सखा। - मै.सं. ३.११.७

*सोमाय हंसानालभते मै.सं. ३.१४.३

*सोमाय लवानालभते मै.सं. ३.१४.५

*तृतीयस्यां वै दिवि सोम आसीत्, तं गायत्री श्येनो भूत्वाहरत्, तस्य (श्येनस्य) पर्णमछिद्यत, ततः पर्णोऽजायत मै.सं. ४.१.१(तु. तै.सं. ३.५.७.१, तै.ब्रा. १.१.३.१०, ३.२.१.१)

*तस्य (सोमस्य) वा एष भागो यदकृष्टपच्यम् मै.सं. ४.३.२

*सोमोऽस्माकं ब्राह्मणानां राजेति, ब्रह्मोद्धरति, सर्वेभ्य एवैनं अन्येभ्यो भूतेभ्य आवेदयति मै.सं. ४.४.३, काठ.सं. १५.७

*अपो वै सोमस्य रसः प्रविष्टः, सोममपां रसो , अपाञ्च खलु वै नपाञ्चापां सोमस्य रसस्येशाते  - मै.सं. ४.५.२

*आसाद्य वै हविः सामिधेनीरन्वाहुरेतत् खलु वा एतर्हि हविर्यत् सोम, स्तस्मात् सोमं उपावहृत्यान्वाह मै.सं. ४.५.३

*श्वात्राः स्थ वृत्रतुरा इति , एष वा अपां सोमपीथ, एतं वै विश्वामित्रोऽपां सोमपीथं विदांचकार मै.सं. ४.५.४

*तस्य (सोमाख्यस्य चन्द्रमोवाय्वोषधिरूपस्य) वाजस्य सत्यं वाजिनमन्नं वाजिनं दक्षिणा वाजिनम् मै.सं. ४.५.४

*यत्ते सोम दिवि ज्योतिरिति, सोमो वै वाज, स्तस्य चन्द्रमास्तृतीयम्, अयं यः पवते स तृतीयम् , येन यजन्ते स तृतीयम् , गर्भानमुना दाधार, प्राणाननेन यच्छति , अयं यः पवतेऽन्नमनेन दाधार मै.सं. ४.५.४

*वसतीवरीभिः सोमं आप्याययन्ति, न हि सोमेन सोम आप्यायते , अद्भिर् हि सोम आप्यायते मै.सं. ४.५.५

*इयं वै सोमस्य योनिरस्याः सोमोऽधि जायते मै.सं. ४.५.५

*यत्ते सोमादाभ्यं नाम जागृवीति , एष वै सोमस्य सोमपीथः, सोमं वा एतत् सोमपीथेन समर्धयति, ....सोमो वा इमा दिशोऽभ्यकामयत प्रागपागधरागुदग् इति मै.सं. ४.५.७

*इन्द्रियं वै सोमः, पशव इन्द्रियम् , यत् सोमं भक्षयति इन्द्रियमेवात्मन्धत्ते मै.सं. ४.६.१, ४.७.८, काठ.सं. १०.२

*अन्तराहवनीयं च हविर्धानं चाध्वर्योर् लोको , अन्तरा हविर्धानं च सदश्च यजमानस्य, सदः सदस्यानां , यदि कामयेत , अध्वर्युं यश ऋछेदिति , अन्तराहवनीयं च हविर्धानं चावनयेत् , सोमो वै यश , एषोऽध्वर्योर् लोको , अध्वर्युमेव यशसार्पयति, यदि कामयेत यजमानं यश ऋछेदिति , अन्तरा हविर्धानं च सदश्चावनयेत् , सोमो वै यश , एष यजमानस्य लोको , यजमानं एव यशसार्पयति, यदि कामयेत, सदस्यान् यश ऋछेदिति , अन्तः सदस्यावनयेत् , सोमो वै यश , एष सदस्यानां लोकः, सदस्यान् एव यशसार्पयति मै.सं. ४.६.५, तै.ब्रा. २.२.८.८

*सोमाय त्वा रुद्रवते स्वाहा मै.सं. ४.९.८

*सं सोमो रुद्रियाभिस्तनूभिः (अव्यात्) मै.सं. ४.१२.२, काठ.सं. १०.३७ (तु. तै.ब्रा. २.१.११.२-३)

*अग्निः प्रथमो वसुभिर्नो अव्यात् सोमो रुद्रैरभिरक्षतु त्मना ।
इन्द्रो मरुद्भिर् ऋतुथा कृणोत्व् आदित्यैर् नो वरुणः शर्म यंसत् ॥ मै.सं. ४.१२.२, काठ.सं. १०.१२

*सोमो धेनुं सोमो अर्वन्तमाशुं सोमो वीरं कर्मण्यं ददाति ।
सादन्यँ विदथ्यं सभेयं पितृश्रवणं यो ददाशदस्मै ॥ - मै.सं. ४.१४.१

*धियं पूषा जिन्वतु विश्वमिन्वो रयिं सोमो रयिपतिर्दधातु मै.सं. ४.१४.१, तै.ब्रा. २.८.१.६

*एष वै ब्राह्मणानां सभासाहः सखा यत्सोमो राजा ऐ.ब्रा. १.१३

*सोमाय क्रीताय प्रोह्यमाणायानुब्रूहीत्याहाध्वर्युः। भद्रादभि श्रेयः प्रेहीत्यन्वाह। अयं वाव लोको भद्रस्तस्मादसावेव लोकः श्रेयान् स्वर्गमेव तल्लोकं यजमानं गमयति। बृहस्पतिः पुर एता ते अस्त्विति ब्रह्म वै बृहस्पतिर्ब्रह्मैवास्मा एतत्पुरोगवमकर्ण वै ब्रह्मण्वद्रिष्यति। अथेमवस्य वर आ पृथिव्या इति देवयजनं वै वरं पृथिव्यै देवयजन एवैनं तदवसाययत्यारे शत्रून् कृणुहि सर्ववीर इति द्विषन्तमेवास्मै तत्पाप्मानं भ्रातृव्यमपबाधतेऽधरं पादयति। सोम यास्ते मयोभुव इति तृचं सौम्यं गायत्रमन्वाह सोमे राजनि प्रोह्यमाणे स्वयैवैनं तद्देवतया स्वेन च्छन्दसा समर्धयति। सर्वे नन्दन्ति यशसाऽऽगतेनेत्यन्वाह। यशो वै सोमो राजा सर्वो ह वा एतेन क्रीयमाणेन नन्दन्ति यश्च यज्ञे लप्स्यमानो भवति यश्च न। सभासाहेन सख्या सखाय इत्येष वै ब्राह्मणानां सभासाहः सखा यत्सोमो राजा। किल्बिषस्पृदित्येष उ एव किल्बिषस्पृत्। यो वै भवति यः श्रेष्ठतामश्नुते स किल्बिषं भवति। तस्मादाहुर्माऽनुवोचो मा प्रचारीः किल्बिषं नु मा यातयन्निति। पितुषणिरित्यन्नं वै पितु, दक्षिणा वै पितु, तामेनेन सनोत्यन्नसनिमेवैनं तत्करोति। अरं हितो भवति वाजिनायेतीन्द्रियं वै वीर्यं वाजिनम्। आजरसं हास्मै वाजिनं नापच्छिद्यते य एवं वेद। आगन् देव इत्यन्वाह। आगतो हि स तर्हि भवति। ऋतुभिर्वर्धतु क्षयमित्यृतवो वै सोमस्य राज्ञो राजभ्रातरो यथा मनुष्यस्य तैरेवैनं तत्सहाऽऽगमयति। दधातु नः सविता सुप्रजामिषमित्याशिषमाशास्ते। स नः क्षपाभिरहभिश्च जिन्वतु इत्यहानि वा अहानि रात्रयः क्षपा अहोरात्रैरेवास्मा एतामाशिषमाशास्ते, प्रजावन्तं रयिमस्मे समिन्वतु इत्याशिषमेवाऽऽशास्ते। या ते धामानि हविषा यजन्तीत्यन्वाह। ता ते विश्वा परिभूरस्तु यज्ञम् इति। गयस्फानः प्रतरणः सुवीर इति गवां नः स्फावयिता प्रतारयितैधीत्येव तदाह। अवीरहा प्रचरा सोम दुर्यानिति गृहा वै दुर्या बिभ्यति वै सोमाद्राज्ञ आयतो यजमानस्य गृहाः, स यदेतामन्वाह शान्त्येवैनं तच्छमयति सोऽस्य शान्तो न प्रजां न पशून् हिनस्ति। इमां धियं शिक्षमाणस्य देवेति वारुण्या परिदधाति। वरुणदेवत्यो वा एष तावद्यावदुपनद्धो यावत्परिश्रितानि प्रपद्यते स्वयैवैनं तद्देवतया स्वेन च्छन्दसा समर्धयति। शिक्षमाणस्य देवेति शिक्षते वा एष यो यजते। क्रतुं दक्षं वरुण संशिशाधीति वीर्यं प्रज्ञानं वरुण संशिशाधीत्येव तदाह। ययाऽति विश्वा दुरिता तरेम सुतर्माणमधि नावं रुहेमेति यज्ञो वै सुतर्मा नौः, कृष्णाजिनं वै सुतर्मा नौर्वाग्वै सुतर्मा नौर्वाचमेव तदारुह्य तया स्वर्गं लोकमभि संतरति। ता एता अष्टावन्वाह रूपसमृद्धाः। ऐ.ब्रा. १.१३

*अन्यतरोऽनड्वान्युक्तः स्यादन्यतरो विमुक्तोऽथ राजानमुपावहरेयुः। यदुभयोर्विमुक्तयोरुपावहरेयुः पितृदेवत्यं राजानं कुर्युः। यद्युक्तयोरयोगक्षेमः प्रजा विन्देत्ताः प्रजाः परिप्लवेरन्। योऽनड्वान् विमुक्तस्तच्छालासदां प्रजानां रूपं यो युक्तस्तच्च क्रियाणां, ते ये युक्तेऽन्ये विमुक्तेऽन्य उपावहरन्त्युभावेव ते क्षेमयोगौ कल्पयन्ति। - ऐ.ब्रा. १.१४

*इषु वा एतां देवाः समस्कुर्वत यदुपसदस्तस्या अग्निरनीकमासीत् सोमः शल्यो विष्णुस्तेजनं वरुणः पर्णानि तामाज्यधन्वानो व्यसृजंस्तया पुरो भिन्दन्त आयन्। ऐ.ब्रा. १.२५

*उपसद कर्म -- तद्यदंशुरंशुष्टे देव सोमाऽऽप्यायतामिन्द्रायैकधनविद आ तुभ्यमिन्द्रः प्यायतामा त्वमिन्द्राय प्यायस्वाऽऽप्याययास्मान् सखीन्। सन्या मेधया स्वस्तिं ते देव सोम सुत्यामुदृचमशीयेति राजानमाप्याययन्त्यथो एनं वर्धयन्त्येव। द्यावापृथिव्योर्वा एष गर्भो यत्सोमो राजा तद्यद् एष्टा राय एष्टा वामानि प्रेषे भगाय। ऋतमृतवादिभ्यो नमो दिवे नमः पृथिव्या इति प्रस्तरे निह्नुवते द्यावापृथिवीभ्यामेव तं नमस्कुर्वन्त्यथो एनं वर्धयन्त्येव वर्धयन्त्येव।  - ऐ.ब्रा. १.२६

*अग्निषोमीयपश्वालम्भनं – सर्वाभ्यो वा एष देवताभ्य़ आत्मानमालभते यो दीक्षतेऽग्निः सर्वा देवताः सोमः सर्वा देवताः स यदग्नीषोमीयं पशुमालभते सर्वाभ्य एव तद्देवताभ्यो यजमान आत्मानं निष्क्रीणीते ऐ.ब्रा. २.३

*अग्निष्टोमः – सोमं राजानं क्रीणन्ति। औषधो वै सोमो राजौषधिभिस्तं भिषज्यन्ति यं भिषज्यन्ति सोममेव राजानं क्रीयमाणमनु यानि कानि च भेषजानि तानि सर्वाण्यग्निष्टोममपियन्ति ऐ.ब्रा. ३.४०

*अतिरात्र क्रतौ रात्रिपर्यायेभ्य ऊर्ध्वं आश्विनं शस्त्रं -- प्रजापतिर्वै सोमाय राज्ञे दुहितरं प्रायच्छत्सूर्यां सावित्रीम्, तस्यै सर्वे देवा वरा आगच्छंस्तस्या एतत्सहस्रं वहतुमन्वाकरोद् यदेतदाश्विनमित्याचक्षते ऐ.ब्रा. ४.७

*चतुर्होतृमन्त्रव्याख्याने प्रजापतेः द्वादश तन्वः। द्वितीय तनू -– भद्रा च कल्याणी च, भद्रा तत्सोमः, कल्याणी तत्पशवः। ऐ.ब्रा. ५.२५, कौ.ब्रा. २७.५

*क्षत्रियस्य हेया त्रिविधा भक्षाः – त्रयाणां भक्षाणामेकमाहरिष्यन्ति, सोमं वा दधि वाऽपो वा। स यदि सोमं, ब्राह्मणानां स भक्षः - -- - --ऽथ यदि दधि वैश्यानां स भक्षो- - - ऽथ यद्यपः शूद्राणां स भक्षः शूद्रांस्तेन भक्षेण जिन्विष्यसि   ऐ.ब्रा. ७.२९

*एष ह वाव क्षत्त्रियः स्वाद्भक्षान्नैति, यो न्यग्रोधस्यावरोधांश्च फलानि च भक्षयत्युपाह  परोक्षमिव ह वा एष सोमो राजा यन्न्यग्रोधः, परोक्षमिवैष ब्रह्मणो रूपमुपनिगच्छति यत्क्षत्त्रियः ऐ.ब्रा. ७.३१

*देवक्षेत्रं वा एष ऽध्यवस्यति यस् सोमस्योद्गायति। य इन् नु मानुषाय क्षेत्रपतये प्रोच्यावस्यति तम् इन् नु स हिनस्ति वा प्र वा यापयति। अथ किं यो दैव्याय क्षेत्रपतये प्रोच्यावस्यात्। सोमोद्गायोद्गाय सोम इत्य् आह। सोमो वै देवानां क्षेत्रपतिः जै.ब्रा. १.८४

*गोभिर्भङ्गं परिष्कृतम् इति। -- --इन्दुं देवा अयासिषुः इति। यजमानो वै सोमो राजेन्दुस् स्तोमा देवाः। स्तोमा एवैनं स्वर्गं लोकं गमयन्ति।  - जै.ब्रा. १.९० (तु. ऐ.ब्रा. १.२९)

*पवस्व वाचो अग्रियः इति। - - -सोम चित्राभिरूतिभिः इति। सोमो वै देवानां चित्रम्। सोमो वै देवानां चित्रेण बहुर्भवति प्रजायते जै.ब्रा. १.९१

*दविद्युतत्या रुचा इति। - -- - परिष्टोभन्त्या कृपा सोमाश् शुक्रा गवाशिरः इति। यज्ञो वै सोमाः शुक्राः पशवो गवाशिरः। जै.ब्रा. १.९३

*अन्नं ह वै देवानां सोमो राजा। अन्नं एव तत् कृत्वा देवेभ्यस् सोमं राजानं प्रयच्छति। न ह वा एषो ऽनभिषुतो देवानाम् अन्नम् जै.ब्रा. १.२३३

*यज्ञो वै यजमानो यज्ञस्सोमो राजा। तद् यद् धविर्धाने ग्रावभिस् सोमं राजानम् अभिषुण्वन्ति यजमानम् एव तद् रेतः कुर्वन्ति।..... तद् यद् बहिष्पवमान रेतस्यां गायति यजमानम् एव तद् रेतोभूतं सिञ्चति। जै.ब्रा. १.२५९

*चतुरक्षराणि ह वा अग्रे छन्दांस्य् आसुर् अयज्ञवाहानि। अथ हेन्द्रस्य त्रिदिवे सोम आस। तं हाग्नयो गन्धर्वा जुगुपुरेत एव धिष्णयाः। त उ एवाशीविषाः। - - - -तानीमानि छन्दांस्य अब्रुवन् सोमम् आहराम यज्ञं तनवामहा इति। सा जगती- - -- - - जै.ब्रा. १.२८७

*तानीमानि छन्दांस्य अब्रुवन्न् इयं वाव नश् श्रेष्ठेयं वीर्यवत्तमा या सोमम् आहार्षीद् – जै.ब्रा. १.२८९

*सा हैषा चन्द्रमा एव यद् रेतस्या। स एष रेतसः प्रतिरूपो देवभक्षः सोमो राजा (चन्द्रमाः)। सर्वस्यास्य रसः समुदूढः। तं सर्वे देवा उपजीवन्ति। तस्माद् आहुस् सोम एव राजा ब्रह्म सर्वे ह्य् एनं देवा उपजीवन्ति। जै.ब्रा. १.३१६

*तस्य (इन्द्रेण हतस्य वृत्रस्य) यो नस्तः सोमो निरद्रवत्तान्येव बभ्रुतूलानि फाल्गुनान्यभवन्। अथ यो वपायाम् उत्खेदनतस् तानि रोहिततूलानि। तस्माद् बभ्रुतूलान्येवाभिषुत्यानि मेध्यतराणि जै.ब्रा. १.३५४

*शुक्लाः शादोऽभिषुणुयुः। सोमो वै राजा यदिमं लोकमाजगाम स शात्स्वेव तदुवास. स एवास्य संन्यङ्गः। तम् एव तद् अभिषुण्वन्ति। जै.ब्रा. १.३५५

*यदि तं न विन्देयुः पर्णमभिषुणुयुः। सोमं वै राजानं यत् सुपर्ण आजहार तस्य यत् पर्णमपतत् स एव पर्णो ऽभवत्। स एवास्य संन्यङ्गः जै.ब्रा. १.३५५

*यदि तं न विन्देयुर् या एव काश् चौषधीर् अभिषुणुयुः। सोमं वै राजानं यत्सुपर्ण आहरन् समभिनत् तस्य या विप्रुषो अपतंस्ता एवेमा ओषधयोऽभवन्। सर्वा उ ह वै सौम्या ओषधयः। स एवास्य (सोमस्य) संन्यङ्गः जै.ब्रा. १.३५५

*प्रतिधुक् प्रातस्सवने ऽवनयेच् छ्रितं माध्यंदिने सवने दधि तृतीयसवने। तमु तं सोममेव प्रत्यक्षं भक्षयन्ति यत् पयः।ओषधीनां हि स रसः॥ जै.ब्रा. १.३५५

*प्राणो वै सोमः राजा। तद् यद् धविर्धाने ग्रावभिस् सोमं राजानम् अभिषुत्य नानाग्रहान् गृह्णन्ति नानाप्रवरान् प्रवृणते नाना यजन्ति तेनैवैषां तन् नानेष्टं भवति। जै.ब्रा. १.३६१

*विचक्षणवतीं वाचं वदति। अन्नं वै विचक्षणम्। - - -  सोमो वै विचक्षणः। अन्नं उ वै सोमः। - -- -प्राणो वै विचक्षणः। जै.ब्रा. २.६४

*वाचं म ऋचो ऽनु दीक्षन्तां, मनो यजूंषि, प्राणं सामानि। श्रद्धां मे सोमो राजानुदीक्षताम् जै.ब्रा. २.६५

*तद् आहुर् अपावमान्यो न पवमाने कार्या इति। तदु वा आहुः – पावमान्य एवामुष्य वा एताश् चन्द्रमस ऋचः। एष (चन्द्रमाः) वै पवमान एष सोमो राजा जै.ब्रा. २.१४५

*ताम् अब्रुवन् – सोमायोदेहि तृतीयेन चात्मनस् तृतीयेन च सहस्रस्येति। सा बभ्रुः पिङ्गाक्ष्युदैत् - - - सैषा सोमक्रयणी जै.ब्रा. २.२५०

*अथ सोमसाम। सोमो वै राजा सधमादम् इवान्याभिर् देवताभिर् आसीत्। सो अकामयत सर्वेषां देवानां राज्याय सूयेयेति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स सर्वेषां देवानां राज्यायासूयत ।....तेभ्यः तिरोऽभवत्। तमन्वैच्छंस्तेभ्य एतेन रूपेणादृश्यत यदेतच्चन्द्रमसः। तम् अभिसमगच्छन्तादर्श्य् अदर्शीति। तस्माद् यदा दर्शयते ऽथाभिसंगच्छन्ते ऽदर्श्य् अदर्शीति। तम् एतद् अभ्यषिञ्चन्त। जै.ब्रा. ३.१५

*यदु सोमो राजापश्यत्तस्मात् सोमसामेत्याख्यायते जै.ब्रा. ३.१५

*वृषा वै सोमो, वृषेन्द्र, ऐन्द्रम् एतद् अहः। क्षत्रं वै सोमः, क्षत्रम् इन्द्र, ऐन्द्रम् एतद् अहः। रेतो वै सोमः प्रजननम् एतद् अहः। जै.ब्रा. ३.२४

*क्षत्रं वै सोमः जै.ब्रा. ३.२४, ३.१९१, मा.श.  ३.४.१.१०, ३.९.३.३, ३९.३.७, ५.३.५.८, ( तु. ऐ.ब्रा. २.३८, कौ.ब्रा. ७.१०, ९.५, १०.५, १२.८, जै.ब्रा. १.९०)

*रेतो वै सोमः जै.ब्रा. ३.२४, मा.श. १.९.२.९, २.५.१.९, ३.८.५.२

*देवो देवानां जनिमा विवक्तीति सोमो वै देवानां जनिमा। सोमम् एव तत् प्रजनयन्ति।.....महिव्रतश् शुचिबन्धुः पावक इत्य् अन्नं वै देवाश् शुचिव्रतम् इत्य् आचक्षते। अन्नमु देवानां सोमः जै.ब्रा. ३.१७४

*देवानां द्वादशाहः -- सोम उन्नेता जै.ब्रा. ३.३७४

*इन्द्रो वो दृशे भूयासं सूर्यश्चक्षुषे वातः प्राणाय सोमो गन्धाय ब्रह्म क्षत्राय तां.ब्रा. १.३.९, सा. ३.८.१

*यया वर्णं अभ्यतृणत्सा शुक्लासीत् , तस्माच्छुक्लं पवित्रं शुक्रः सोमः स शुक्रत्वाय तां.ब्रा. ६.६.९, मा.श. ३.३.३.६

*पवमानस्तोत्रं – एष (वायुः)  वै सोमस्योद्गीथो यत्पवते सोमोद्गीथं एव साम गायति तां.ब्रा. ६.६.१८

*तस्य ये ह्रियमाणस्यांशवः परापतंस्ते पूतीका अभवन् यानि पुष्पाण्यवाशीयन्त तान्यर्ज्जुनानि यत् प्राप्रोथत् ते प्रप्रोथास्तस्मात् तृतीयसवन आशिरमवनयन्ति तां.ब्रा. ८.४.१

*यदि सोमं न विन्देयुः पूतीकानभिषुणुयुर्यदि न पूतीकानर्ज्जुनानि तां.ब्रा. ९.५.३

गायत्री सोममाहरत् तस्या अनु विसृज्य सोमरक्षिः पर्णमच्छिनत् तस्य योऽंशुः परापतत् स पूतीकोऽभवत् तस्मिन् देवा ऊतिमविन्दन्नूतीको वा एष यत् पूतीकानभिषुण्वन्त्यूतिमेवास्मै विन्दन्ति प्रतिधुक्च प्रातः पूतीकाश्च शृतं च मध्यन्दिने पूतीकाश्च दधि चापराह्णे पूतीकाश्च - तां.ब्रा. ९.५.४

*इन्द्रो वृत्रमहंस्तस्य यो नस्तः सोमः समधावत् तानि बभ्रुतूलान्यर्जुनानि यो वपाया उत्खिन्नायास्तानि लोहिततूलानि यानि बभ्रुतूलान्यर्जुनानि तान्यभिषुणुयादेतद्वै ब्रह्मणो रूपं साक्षादेव सोममभिषुणोति तां.ब्रा. ९.५.७

*सौमपौषं पशुं उपालभ्यं आलभेरन् सोमो वै ब्राह्मणः पशवः पूषा स्वां एव तद्देवतां पशुभिर्बंहयन्ते त्वचं एवाक्रत तां.ब्रा. २३.१६.५

* सोमो वै वाजपेयः यो वै सोमं वाजपेयं वेद । वाज्येवैनं पीत्वा भवति तै.ब्रा. १.३.२.३ (तु. काठ.सं. १४.५)

*एतद्वै देवानां परममन्नं यत्सोमः। एतन्मनुष्याणां यत्सुरा। - तै.ब्रा. १.३.३.२-३

*पुमान् वै सोमः स्त्री सुरा।.... आत्मानमेव सोमग्रहैः स्पृणोति जायाँ सुराग्रहैः .... पुरोक्षँ सोमग्रहान्सादयति पश्चादक्षँ सुराग्रहान् ..... एष वै यजमानः यत्सोमः अन्नँ सुरा सोमग्रहाँश्च सुराग्रहाँश्च व्यतिषजति अन्नाद्येनैवैनं व्यतिषजति तै.ब्रा. १.३.३.४

*एष वै यजमानो यत्सोमः तै.ब्रा. १.३.३.५

*सोमस्य वा अभिषूयमाणस्य प्रिया तनूरुदक्रामत् तत्सुवर्णं हिरण्यमभवत् तै.ब्रा. १.४.७.४-५

*पशवः सोमो राजा तै.ब्रा. १.४.७.६

*सोमः स्वस्त्या (सह मा पुनातु) तै.ब्रा. १.४.८.६, काठ.संक. ९६:६

* राजसूयः -- सोमो वा अकृष्टपच्यस्य राजा तै.ब्रा. १.६.१.११

*सौम्यं श्यामाकं चरुं निर्वपति तै.ब्रा. १.६.१.११

*सोमाय पितृमते पुरोडाशँ षट्कपालं निर्वपति संवत्सरो वै सोमः पितृमान्।.... पितृभ्यो बर्हिषद्भ्यो धानाः मासा वै पितरो बर्हिषदः ... पितृभ्यो-
ऽग्निष्वात्तेभ्यो मन्थम् अर्धमासा वै पितरोऽग्निष्वाताः तै.ब्रा. १.६.८.२, १.६.९.५

*सोमो वनस्पतीनाम् (सुवताम्) तै.ब्रा. १.८.१०.१

*सोमो हि यशः तै.ब्रा. २.२.८.८

*सोमो वै चतुर्होता । अग्निः पञ्चहोता धाता षड्ढोता इन्द्रः सप्तहोता
प्रजापतिर्दशहोता तै.ब्रा. २.३.१.१

*सोमो राजा राजपतिः तै.ब्रा. २.५.७.३

*सोमो राजा मृगशीर्षेण आगन्न् शिवं नक्षत्रं प्रियमस्य धाम आप्यायमानो बहुधा जनेषु रेतः प्रजां यजमाने दधातु तै.ब्रा. ३.१.१.२

*नक्षत्रेष्टिः -- स (सोमः) एतं सोमाय मृगशीर्षाय श्यामाकं चरुं पयसि निरवपत्। ततो वै स ओषधीनां राज्यमभ्यजयत् ... सोमाय स्वाहा मृगशीर्षाय स्वाहा इन्वकाभ्यः स्वाहौषधीभ्यः स्वाहा तै.ब्रा. ३.१.४.३

*सोमेन त्वातनच्मीन्द्राय दधीत्याह सोममेवैनत्करोति । यो वै सोमं भक्षयित्वा । संवत्सरँ सोमं न पिबति । पुनर्भक्ष्योऽस्य सोमपीथो भवति । सोमः खलु वै सांनाय्यम् । य एवं विद्वान्त्सांनाय्यं पिबति अपुनर्भक्ष्योऽस्य सोमपीथो भवति तै.ब्रा. ३.२.३.११

*पृच्छामि त्वा वृष्णो अश्वस्य रेत इत्याह   सोमो वै वृष्णो अश्वस्य रेतः तै.ब्रा. ३.९.५.५

*सोम वीरुधां पते तै.ब्रा. ३.११.४.१

*अग्न्युपस्थानम्  -- आहवनीये होष्यन् द्वितीयम् । पालाशीम् समिधम् अभ्यादधाति । सोमो वै पलाशः । सा प्रथमा सोम आहुतिः । प्रादेश मात्री भवति । प्रादेश मात्रम् हि इम आत्मनो अधि प्राणाः । कौ.ब्रा. २.२, मा.श. ६.६.३.७ (तु. मा.श. ६.५.१.१)

*दाक्षायणयज्ञः -- सोमम् राजानम् चन्द्रमसम् भक्षयानि इति मनसा ध्यायन्न् अश्नीयात् । तद् असौ वै सोमो राजा विचक्षणश् चन्द्रमाः । तम् एतम् अपर पक्षम् देवा अभिषुण्वन्ति । कौ.ब्रा. ४.४, ७.१०

*अथात आग्रयणस्य ..... सौम्यश् चरुः । सोमो वै राजा ओषधीनाम् । तद् एनम् स्वया दिशा प्रीणाति । अथ यन् मधु पर्कम् ददाति । एष ह्य् आरण्यानाम् रसः । कौ.ब्रा. ४.१२, तै.ब्रा. ३.९.१७.१ (तु. तै.सं. ३.४.५.१, मै.सं. ४.३.२, गो.ब्रा. २.१.१७

*प्रायणीयेन ह वै देवाः स्वर्गं लोकम् अभिप्रयाय दिशो न प्रजज्ञुः । तान् अग्निर् उवाच । मह्यम् एकाम् आज्य आहुतिम् जुहुत अहम् एकाम् दिशम् प्रज्ञास्यामि इति । तस्मा अजुहवुः । स प्राचीम् दिशम् प्राजानात् । .... अथ अब्रवीत् सोमः । मह्यम् एकाम् आज्य आहुतिम् जुहुत अहम् एकाम् दिशम् प्रज्ञास्यामि इति । तस्मा अजुहवुः । स दक्षिणाम् दिशम् प्राजानात् । तस्मात् सोमम् क्रीतम् दक्षिणा परिवहन्ति । दक्षिणा तिष्ठन्न् अभिष्टौति । दक्षिणा तिष्ठन् परिदधाति । दक्षिणो एव एनम् आसीना अभिषुण्वन्ति । एषा हि तस्य दिक् प्रज्ञाता । कौ.ब्रा. ७.६

* सोमस्य क्रयस्तस्यानयनं च -- असुरा वै अस्याम् दिशि देवान्त् समरुन्धन् या इयम् प्राच्य् उदीची । त एतस्याम् दिशि सन्तः सोमम् राज्याय अभ्यषिञ्चन्त । ते सोमेन राज्ञा एभ्यो लोकेभ्यो असुरान् अनुदन्त । तथो एव एतद् यजमानः सोमेन एव राज्ञा एभ्यो लोकेभ्यो द्विषतो भ्रातृव्यान् नुदते । तम् वै चतुर्भिः क्रीणाति गवा चन्द्रेण वस्त्रेण छागया । आ चतुरम् वै द्वन्द्वम् मिथुनम् प्रजननम् प्रजात्यै । तद् असौ वै सोमो राजा विचक्षणश् चन्द्रमाः । स इमम् क्रीतम् एव प्रविशति । तद् यत् सोमम् राजानम् क्रीणाति । असौ वै सोमो राजा विचक्षणश् चन्द्रमा अभिषुतो असद् इति । कौ.ब्रा. ७.१०

*ब्रह्म वै गायत्री । क्षत्रम् सोमः । । कौ.ब्रा. ७.१०

*संवत्सरो वै सोमो राजा इति ह स्म आह कौषीतकिः । सो अभ्यागच्छन्न् ऋतुभिर् एव सह अभ्येति इति । कौ.ब्रा. ७.१०

*सोमस्यातिथ्यम् -- आतिथ्येन ह वै देवा द्विपदश् च चतुष्पतश् च पशुना आपुः ... शिरो वा एतद् यज्ञस्य यद् आतिथ्यम् । प्राणो अग्निः । शीर्षंस् तत् प्राणम् दधाति । द्वादश अग्नि मन्थनीया अन्वाह । द्वादश वै मासाः संवत्सरः । संवत्सरस्य एव आप्त्यै ।  कौ.ब्रा. ८.१

*सोम आतिथ्य इष्टिः -- सोमम् सन्तम् विष्णुर् इति यजति । तद् यद् एव इदम् क्रीतो विशति इव । तद् उ ह एव अस्य वैष्णवम् रूपम् । यद् व् एव सोमम् सन्तम् विष्णुर् इति यजति । अत्ता एव एतेन नाम्ना यद् विष्णुर् इति । आद्यो अमुना यत् सोम इति । कौ.ब्रा. ८.२

*सोमो वै दधि कौ.ब्रा. ८.९

*प्राणः (यज्ञस्य) सोमः कौ.ब्रा. ९.६, मा.श. ७.३.१.२

*वैराजः सोमः कौ.ब्रा. ९.६, मा.श. ३.३.२.१७, ३.९.४.१९

*यश उ वै सोमो राजान्नाद्यम् कौ.ब्रा. ९.६

*अन्नं सोमः कौ.ब्रा. ९.६, तां.ब्रा. ६.६.१, मा.श. ३.३.४.२८

*सोम एवैष प्रत्यक्षं यत्पशुः कौ.ब्रा. १२.६

*दश त्वा एते सोम अंशवः ।
प्रत्नो अंशुर् यम् एतम् अभिषुण्वन्ति ।
तृप्तो अंशुर् आपः ।
रसो अंशुर् व्रीहिः ।
वृषो अंशुर् यवः ।
शुक्रो अंशुः पयः ।
जीवो अंशुः पशुः ।
अमृतो अंशुर् हिरण्यम् ।

ऋग् अंशुर् यजुर् अंशुः साम अंशुर् इति
एत वा उ दश सोम अंशवः ।
यदा वा एते सर्वे संगच्छन्ते ।
अतः सोमो अतः सुतः । - कौशीतकि ब्राह्मणम् १३.४

(प्रत्नः – पुराण नाम, सनातनः, स्वर्गः)

*एतद्वै परममन्नाद्यं यत्सोमः कौ.ब्रा. १३.७

अग्नीषोमविष्णुयजनम्-- उपांशु घृतस्य यजति । रेतः सिक्तिर् वै घृतम् । उपांशु वै रेतः सिच्यते । अथ यद् उच्चैः सौम्यस्य यजति । चन्द्रमा वै सोमः । निरुक्त उ वै चन्द्रमाः । । कौ० १६ । ५ ॥ तै १।४। १० । ७॥ श० १२। १ । १।२॥

*देव लोको वा आज्यम् । पितृलोकः सोमः कौ.ब्रा. १६.५

*अतिरिक्त सोमो वा एष यद् आश्विनम् - - -अथ यत्र ह तत्सविता सूर्यां प्रायच्छत्सोमाय राज्ञे कौ.ब्रा. १८.१

*तिरोअह्नया हि सोमा भवन्ति कौ.ब्रा. १८.५, ३०.११

*श्रद्धया वै देवा दीक्षणीयां निरमिमतादितेः प्रायणीयाम्, सोमात् क्रयम् , विष्णोर् आतिथ्यम् , आदित्यात् प्रवर्ग्यम् ..... गो.ब्रा. १.४.७

*यदाह श्येनोऽसीति सोमं वा एतदाहैष ह वा अग्निर्भूत्वाऽस्मिंल्लोके संश्यायति। तद् यत्संश्यायति तस्माच्छ्येनस्तच्छ्येनस्य श्येनत्वम् गो.ब्रा. १.५.१२

*स यदाह सम्राडसीति सोमं वा एतदाहैष ह वै वायुर्भूत्वान्तरिक्षलोके सम्राजति तद् यत् सम्राजति तस्मात्सम्राट् तत्सम्राजस्य सम्राटत्वम् गो.ब्रा. १.५.१३

*अथार्भवे पवमाने वाचयति स्वरो ऽसि गयो ऽसि जगच्छन्दा अनु त्वारभे स्वस्ति मा संपारयेति स यद् आह स्वरो ऽसीति सोमं वा एतद् आह। एष ह वै सूर्यो भूत्वामुष्मिंल् लोके स्वरति तद् यत् स्वरति तस्मात् स्वरस् तत् स्वरस्य स्वरत्वम्। स यद् आह गयो ऽसीति सोमं वा एतद् आह। एष ह वै चन्द्रमा भूत्वा सर्वांल् लोकान् गच्छति। तद् यद् गच्छति तस्माद् गयस् तद् गयस्य गयत्वम् गो.ब्रा. १.५.१४

अंशुर् अंशुष् टे देव सोमाप्यायताम् इन्द्रायैकधनविद इत्य् आह यद् एवास्यापवायते यन् मीयते तद् एवास्यैतेनाप्याययन्ति आ तुभ्यम् इन्द्रः प्यायताम् आ त्वम् इन्द्राय प्यायस्वेत्य् आह उभाव् एवेन्द्रं च सोमं चाप्याययन्ति गो.ब्रा. २.२.४

*प्र वा एतस्माल् लोकाच् च्यवन्ते ये सोमम् आप्याययन्ति, अन्तरिक्षदेवत्यो हि सोम आप्यायितः गो.ब्रा. २.२.४

*पृथिव्य् अग्नेः पत्नी वाग् वातस्य पत्नी सेनेन्द्रस्य पत्नी धेना बृहस्पतेः पत्नी.....दीक्षा सोमस्य राज्ञः पत्नी गो.ब्रा. २.२.९( तु. मै.सं. १.९.२, काठ.सं. ९.१०, तै.आ. ३.९.१)

*समृतयज्ञो वा एष यद् दर्शपूर्णमासौ......सोम एव समृत इति यज्ञो यज्ञेन समृतः गो.ब्रा. २.२.२४

*अमृतो वै सोमः का.श. ४.३.४.१२

*तां दीक्षोपसद्भिस्तानूनप्त्रैराप्यायनेन सोमं कुर्वन्ति का.श.ब्रा. ४.४.३.११, मा.श. ३.४.३.१३

*यदब्रवीत् सो वै म एवेति, तस्मात् सोमो नाम का.श. ४.९.४.१८

*सोमो ह वै राजा बृहस्पतिं स्वं पुरोहितं जिज्यौ तस्मा उ ह पुनर्ददौ, तां प्रायश्चित्तिं चक्रे, तस्मिन् पुनर्ददुष्येनः पर्येव शिशिषे यदीन्नूनं ब्रह्माभिदधर्ष ज्यानाय, स यदेव तदेनो ऽकरोत्तदेवास्यैतत्पवित्रेण पवयन्ति, स पूत एव मेध्यो देवानां हविर्भवति का.श. ५.१.२.३ (तु. मा.श. ४.१.२.४-५)

*तस्माद्वेतं सोमं विष्णुं यजुर्भिर्बिभ्रत्येतानि (यजूंषि) हि सोऽभजत का.श. ५.८.४.२

*यत्र वा अद इन्द्रं सोमोऽत्यपवत ततः शार्दूलः समभवत् तस्मादाह सोमस्य त्विषिरसीति का.श. ७.२.४.३

*सोमो दीक्षया (सहागच्छतु) तै.आ. ३.८.१

*सोमाय वासः तै.आ. ३.१०.२

*चन्द्रमा वै सोमो रुद्रवान् तै.आ. ५.७.१०(तु. काठ.सं. ११.५)

*सोमोऽभिकीर्यमाणः (प्रवर्ग्यः) तै.आ. ५.११.४

*यद् द्वादशे ऽहन् प्रवृज्यते सोमो भूत्वा सुत्यामेति तै.आ. ५.१२.३

*(हे सोम) पञ्चमुखोऽसि - - - (१) ब्राह्मणस्त एकं मुखं - - - (२) राजा त एकं मुखं - - - (३) श्येनस्त एकं मुखं - - - - (४)अग्निष्ट एकं मुखं - - - -(५) त्वै - - - पञ्चमुखं तेन मुखेन सर्वाणि भूतान्यत्सि शां.आ. ४.९, तु. कौ.उ.ब्रा. २.९

*सोमस्य समिदसि परस्पा म एधि कपि.क.सं. ४.८

*यातयाा वा एतस्य देवताश्च ब्रह्म च यः सोमेन यजते कपि.क.सं. ४५.५

*स एष यज्ञानां संपन्नतमो यत्सोम एतस्मिन्ह्येताः पञ्चविधा अधिगम्यन्ते यत्प्राक्सवनेभ्यः सैका विधा, त्रीणि सवनानि, यदूर्ध्वं सा पञ्चमी ऐ.आ. २.३.३

*सोऽब्रवीद् (सोमः) वल्गु साम्नो वृणे प्रियमिति जै.उ.ब्रा. १.१६.२.१०

*यदुत्तरतो वासि सोमो राजा भूतो वासि जै.उ.ब्रा. ३.५.२.२

*सोमस्य वा एताः प्रियास्तन्वो यत्सामानि काठ.संक. ११:२-३

*सोमाय पितृमत आज्यम् कपि.क.सं. ८.९

कपि.क.सं. ७.६

*देवाश्च वा असुराश्चापां रसममन्थंस्तस्मान्मथ्यमानादमृतमुदतिष्ठत्ततो यः सर्वतो रसः समस्रवत् स सोमस्तत्सोमस्य सोमत्वम् काठ.संक. २२:१-२

*सोम इव गन्धेन (भूयासम्) मं.ब्रा. २.४.१४

*दिवि सोम आसीत्, तं गायत्र्याऽहरत्, तस्य पर्णमच्छिद्यत, तत् पर्णोऽभवत् - ?

*चन्द्रमा वै सोमः काठ.संक. २२;२,३

*त्रयोदशाहं वैश्वदेव सत्रम् – विश्वे देवाः सत्रमासत सोमेन राज्ञा गृहपतिना। तेऽब्रुवन्त्सोम एव नो राजा सर्वत्र विभवेदिति। तस्मात्सोमो राजा सर्वाणि नक्षत्राण्युपैति। सोमो हि रेतोधा। षड्.ब्रा. 4.6.2

*यदि राजन्यं वैश्यं वा याजयेन्न्यग्रोधततीराहृत्य ताः सम्पिष्य दध्न्युत्सृज्य तदस्मै भक्षं प्रयच्छेन्न सोमम् काठ.संक. १३९:१०-११

*स्वाहा सोमाय पितृमते मं.ब्रा. २.३.१

*सोमो राजाऽसि विचक्षणः शां.आ. ४.९, कौ.उ.ब्रा. २.९

*सोमेन ब्रह्मवर्चसकामस्य (जुहुयात्) आप.श्रौ.सू. ६.१५.१

सोमः

सोमो राजा राजपतिः । तै० २।५ । ७।३॥

असौ वै सोमो राजा विचक्षणश्चन्द्रमाः । कौ० ४।४ ॥ ७॥ १० ॥

स यदाह गयो ऽसीति सोमं वा एतदाहैष ह वै चन्द्रमा भूत्वा

सर्वांलोकान्गच्छति । गो० पू० ५। १४ ॥

वृत्रो वै सोम आसीत् । श० ३। ४ । ३ । १३ ।। ३।९।४। २॥ ४।२। ५। १५ ॥

पितृलोकः सोमः । कौ० १६ ॥ ५ ॥

पितृदेवत्यो वै सोमः । श० २।४।२।१२ ॥ ४।४।२।२॥

पितृदेवत्यः सोमः । श० ३।२ । ३ । १७ ॥

स्वाहा सोमाय पितृमते । मं० २ । ३॥ १ ॥

सौम्यश्चतुष्कपालः ( पुरोडाशः )। तां० २१ । १० । २३ ॥

सोमाय वा पितृमते (षट्कपालं पुरोडाशं निर्वपति )। श० २। ६। १ । ४ ॥

संवत्सरो वै सोमः पितृमान् । तै० १ । ६।८।२॥ १।६।९।५।।

(ऋ० ४।५३ । ७) संवत्सरो वै सोमो राजा । कौ० ७॥ १०॥

ऋतवो वै सोमस्य राज्ञो राजभ्रातरो यथा मनुष्यस्य । ऐ० १। १३ ॥

प्रच्यवस्व भुवस्वतऽ इति भुवनानां ह्येष ( सोमः) पतिः । श० ३।३।४। १४ ॥

सोमो हि प्रजापतिः । श० ५। १।५।२६ ॥

सोमो वै प्रजापतिः । श० ५। १।३ । ७ ॥

यदाह श्येनो ऽसीति सोमं वा एतदाहैष ह वा अग्निर्भूत्वाऽस्मिंल्लोके संश्यायति । तद्यत्संश्यायति तस्माच्छयेनस्तच्छ्येनस्य श्येनत्वम् । गो० पू० ५। १२ ॥

सोमो वैष्णवो राजेत्याह तस्याप्सरसो विशः । श० १३ । ४।३।८॥

यो वै विष्णुः सोमः सः । श० ३।३। ४ । २१॥३।६।३। १९॥

जुष्टा विष्णव इति । जुष्टा सोमायेत्येवैतदाह (विष्णुः=सोमः) । श० ३।२।४ । १२ ॥ तद्यदेवेदं क्रीतो विशतीव तदु हास्य ( सोमस्य ) वैष्णवं रूपम् । कौ० ८।२।।

सोमो वै पवमानः । श० २।२।३।२२॥

योऽयं वायुः पवतऽ एष सोमः । श० ७।३। १ । १ ॥

स यदाह सम्राडसीति सोमं वा एतदाहैष ह वै वायुर्भूत्वा ऽन्तरिक्षलोके सम्राजति तद्यत्सम्राजति तस्मात् सम्राट् तत्सम्राजस्य सम्राट्त्वम् । गो० पू० ५। १३ ॥

एष (वायुः) वै सोमस्योद्गीथो यत्पवते । तां० ६। ६ । १८ ॥ ।

तस्मात्सोमं सर्व्वेभ्यो देवेभ्यो जुह्वति तस्मादाहुः सोमः सर्वा  देवता इति । श० १।६। ३ । २१ ॥

सोमः सर्वा देवताः । ऐ० २।३॥

सोमो वाऽ इन्दुः । श० २।२।३।२३॥ ७। ५।२। १९ ॥  

सोमो रात्रिः । श० ३।४।४। १५ ॥

सोम एव सवृतः (१समृतः-तैत्तिरीयसंहितायाम् १ । ६ । ७ ।१) इति । गो० उ० २।२४ ॥ सोमो वै चतुर्होता । तै० २।३। १ । १ ॥

सोमो वै पर्णः । श० ६। ५। १ । १ ॥

सोमो वै पलाशः । कौ० २।२॥ श० ६ । ६।३ । ७ ॥

यदि सोमं न विन्देयुः पूतीकानभिषुणुयुर्यदि न पूतीकानर्ज्जुनानि । तां० ९॥ ५ ॥ ३ ॥

इन्द्रो वृत्रमहंस्तस्य यो नस्तः सोमः समधावत्तानि बभ्रतूलान्यर्ज्जुनानि । तां० ९।५। ७ ॥

( सोमस्य ह्रियमाणस्य ) यानि पुष्पाण्यवाशीयन्त तान्यर्ज्जुनानि । तां ८।४। १ ॥ , एष वै सोमस्य न्यङ्गो यदरुणदूर्वाः । श० ४ ! ५। १० । ५ ॥

परोक्षमिव ह वा एष सोमो राजा यन्न्यग्रोधः । ऐ ७।३१॥

पशुर्वै प्रत्यक्ष सोमः । श० ५। १ । ३ । ७ ॥ ,

सोम एवैष प्रत्यक्षं यत्पशुः । कौ० १२ । ६ ॥ ,,

पशवः सोमो राजा । तै १ । ४।७।६॥ ,,

पशवो हि सोम इति । श० १२ । ७।२।२॥ ,,

सोमो वै दधि । कौ०८। ९ ।। »

एष (सोमः ) उ एव किल्विषस्पृत् । ऐ० १ । १३ ॥ ॥

स यदाह स्वरो ऽसीति सोमं वा एतदाहैष ह वै सूर्य्यो भूत्वा ऽमुष्मिंल्लोके स्वरति तद्यत्स्वरति तस्मात्स्वरस्तत्स्वरस्य स्वरत्वम् । गो० पू० ५। १४ ॥

एष वै यजमानो यत्सोमः । तै० १ । ३। ३। ५॥ ,,

द्यावापृथिव्योर्वा एष गर्भो यत्सोमो राजा । ऐ० १ । २६ ॥

सोमस्य त्वा द्युम्नेनाभिषिञ्चामीति । श० ५। ४ । २ । २ ॥ ,

भ्राजं गच्छेति सोमो वै भ्राट् । श० ३।२।४।९॥ ,,

वर्चः सोमः । श० ५। २ । ५। १०, ११ ॥ ,,

क्षत्रं सोमः । ऐ०२ ।३८ ॥ कौ० ७ । १० ॥ ९॥ ५ ॥ १० ॥५।१२।८ ॥ J,

क्षत्रं वै सोमः । श० ३।४।१ । १० ॥ ३।९।३।३, ७ ॥ ५। ३।५। ८ ॥ ,

यशो वे सोमः । श० ४ २।४।९॥ ,

यशो ( ऋ० १०। ७२ । १० ) वै सोमो राजा । ऐ० १ । १३ ॥ ,,

सोमो वै यशः । तै० २।२।८।८॥ ,,

यश उ वै सोमो राजान्नाद्यम् । कौ० ९ । ६ ॥ ,,

प्रजापतेर्वाऽ एतेऽअन्धसी यत्सोमश्च सुरा च । श० ५। १।२। १० ॥

अन्नं सोमः । कौ० ९।६॥ श० ३।३।४ २८ ॥ तां० ६।६।१,,

अन्नं वै सोमः । श० ३। ६ । १ । ८॥ ७ । २।२। ११ ॥ ,,

एतद्वै देवानां परममन्नं यत्सोमः । तै० १ । ३।३।२॥ ,,

एतद्वै परममन्नाद्यं यत्सोमः । कौ० १३॥ ७ ॥

एष वै सोमो राजा देवानामन्नं यच्चन्द्रमाः । श० १। ६ । ४ । ५॥ २।४।२। ७ ।। ११ । १।४।४॥

हविर्वै देवानां सोमः । श० ३।५ । ३।२।। ।,

उत्तमं वाऽ एतद्धविर्यत्सोमः । श० १२ । ८।२। १२ ॥ ,,

एषो ह परमाहुतिर्यत्सोमाहुतिः । श० ६ । ६ । ३ । ७ ॥  

सोमः खलु वै सान्नाय्यम् ( हविः )। तै० ३।२। ३। ११ ॥ ,,

सोमाहुतयो ह वाऽ एता देवानाम् । यत्सामानि । श० ११ ।५।६।६॥,,

एषा केवली यत्सोमाहुतिः । श० १ । ७।२। १० ॥ ,

अथैषैव कृत्स्ना देवयज्या यत्सौम्यो ऽध्वरः । कौ० १०॥ ६ ॥ ,,

प्राणः सोमः । श० ७।३।१।२॥ ,,

प्राणो वै सोमः । श० ७।३।१ । ४५ ॥ ,,

प्राणो हि सोमः । तां० ९।९। १, ५॥ ,,

प्राणः ( यज्ञस्य ) सोमः । कौ०९। ६ ॥ ,,

सोमो वै वाजपेयः । तै० १ । ३।२।३॥ ,,

एष वा उत्तमः पविर्यत्सोमः । श० ३।९।४।५॥ ),

रेतः सोमः । कौ० १३।७ ॥ तै०२ । ७।४।१॥ श० ३।३। । २ । १ ॥ ३।३।४।२८ ॥ ३ । ४ । ३ । ११ ॥ ),

रेतो वै सोमः । श० १ । ९।२।९॥ २॥ ५। १।९ ॥ ३।८।५।२।। ।,

सोमो रेतो ऽदधात् । तै० १ । ६।२। २ ॥ १। ७। २ । ३, ४॥ १ । ८ । १।२॥

सोमो वै वृष्णो अश्वस्य रेतः । तै० ३।९। ५ । ५ ॥

एते सोमांशवः प्रत्नोंऽशुर्यमेतमभिषुण्ण्वन्ति तृप्तोंऽशुरापो रसोंऽशुर्व्रीहिर्वृषोंऽशुर्यवः शुक्रोंऽशुः पयो जीवोंऽशुः पशुरमृतोंऽशुर्हिरण्यमृगंशुर्यजुरंशुः सामांशुरित्येते वा उ दश सेामांशवो यदा वा एते सर्वे संगच्छन्ते ऽथ सोमो ऽथ सुतः । कौ० १३।४॥

सोमस्य वा अभिषूयमाणस्य प्रिया तनूरुदक्रामत् तत्सुवर्णं  हिरण्यमभवत् । तै० १ । ४ । ७ । ४-५ ॥ ,

चन्द्रं ह्येतच्चन्द्रेण क्रीणाति यत्सोमं हिरण्येन (चन्द्रः = सोमः, चन्द्रं=हिरण्यम् )। श० ३।३।३ । ६ ॥

शुक्रं ह्येतच्छुक्रेण क्रीणाति यत्सोमं हिरण्येन । श० ३।३। ३ । ६ ॥ ,,

शुक्रः (=निर्मल इति सायणः ) सोमः । तां० ६ । ६।९॥ ,

स यत् सोमपानं ( विश्वरूपस्य मुखं ) आस । ततः कपिञ्जलः

समभवत्तस्मात्स बभ्रुक इव बभ्रुरिव हि सोमा राजा । श० १ ।। ६।३।३॥ ५। ५ । ४ । ४ ॥

सोमो वै बभ्रुः ( यजु० १२ । ७५ ) । श० ७।२। ४ । २६॥ ,,

स हि सौम्यो यद्बभ्रुः ( गौः ) । श० ५।२। ५। १२ ॥ ,,

सोमो गन्धाय । तां० १ । ३ । ९ ।। सा० ३।८। १ ॥ ,

सोम इव गन्धेन ( भूयासम् ) । मं० २।४। १४ ॥

रसः सोमः । श० ७।३।१ । ३ ॥ ,,

वाज्येवैन ( सोमं ) पीत्वा भवति । तै ।१। ३।२।४॥ ,,

भद्रा (प्रजापतेस्तनूविशेषः ) तत्सोमः । ऐ० ५। २५ ॥ कौ० २७।५॥ , (उपसद्देवतारूपाया इषोः ) सोमः शल्यः । ऐ० १ । २५ ॥ ,,

तिरो अह्न्या हि सोमा भवन्ति ! कौ० १८ । ५॥ ३०॥ ११ ॥ ,,

तद्यत्तदमृतं सोमः सः । श० ९ । ५। १ । ८॥ .,

सर्वं हि सोमः । श० ५। ५।४। ११ ॥

तस्मात्सोमो राजा सर्वाणि नक्षत्राण्युपैति । ष० ३॥ १२ ॥ ,,

श्येनो भूत्वा ( गायत्री ) दिवः सोममाहरत् । श० १।८। २। १० ॥ ,

यद्गायत्री श्येनो भूत्वा दिवः सोममाहरत्तेन सा श्येनः । श० । ३।४।१ । १२॥ ,, तृतीयस्यामितो दिवि सोम आसीत् । तं गायत्र्याहरत् । तै १।१।३। १० ॥ ३।२।१।१।।  

अन्तरिक्षदेवत्यो हि सोमः । गो० उ० २।४॥  

गिरिषु हि सोमः । श० ३। ३ । ४ । ७ ॥ ,,

घ्नन्ति वाऽ एनं ( सोमं ) एतद्यदभिषुण्वन्ति । श० ३ । ३।२।६,,

घ्नन्ति खलु वा एतत्सोमं यदभिषुण्वन्ति । तै० २।२।८। १ ।। ।

सोमो राजा मृगशीर्षेण आगन् । तै० ३।१।१ । २ ॥

स ( सोमः ) एतं सोमाय मृगशीर्षाय श्यामाकं चरुं पयसि

निरवपत् । ततो वै स ओषधाना राज्यमभ्यजयत् । तै० ३। १ । ४ । ३ ॥

सौम्यं श्यामाकं चरु निर्वपति । तै १।६। १ । ११ ॥ ,,

एते वै सोमस्यौषधीनां प्रत्यक्षतमां यच्छ्यामाकाः । श० ५।३।३।४!!

अथ सोमाय वनस्पतये । श्यामाकं चरुं निर्वपति । श० ५।३। ३ । ४॥ ,,

तस्य (सोमस्य) अश्रु प्रास्कन्दत्ततो यवः समभवत् । श० ४।२। १ । ११ ।।

सोम वीरुधां पते । तै० ३। ११ । ४ । १ ॥

औषधो हि सोमो राजौषधिभिस्तं भिषज्येति यं भिषज्यंति सोममेव राजानं क्रीयमाणमनु यानि कानि च भेषजानि तानि सर्वाण्यग्निष्टोममपियंति । ऐ० ३ । ४० ॥

सोमो वा अकृष्टपचस्य राजा । तै० १ । ६ । १ । ११ ॥

सोम ओषधीनामधिराजः । गो० उ० १ । १७॥ •,

सोमो वै राजौषधीनाम् । कौ० ४ । १२॥ तै०३।९। १७॥ १ ॥ ,,

सौम्या ओषधयः । श। १२ । १ । १ ।२।। ,,

सोमः ( एवैनं ) वनस्पतीनां ( सुवते )। तै० १। ७।४ । १ ॥

एष वै ब्राह्मणानां सभासाहः सखा ( ऋ० १० । ७१ । १० । ) यत्सोमो राजा । ऐ० १ । १३॥ ,,

सोमराजानो ब्राह्मणाः । तै १ । ७। ४ । २ ॥ १।७।६ । ७ ॥ ,,

एष वो ऽमी राजा सोमो ऽस्माकं ब्राह्मणानां राजेति । ••••तस्माद् ब्राह्मणो नाद्यः सोमराजा हि भवति । श० ५।४।२।३। ।

ब्राह्मणानां स ( सोमः ) भक्षः । ऐ० ७।२९ ॥

सोमो वै ब्राह्मणः । तां० २३ । १६ । ५ ॥ ,,

सौम्यो हि ब्राह्मणः । तै० २। ७ । ३ । १ ॥ ,,

तस्य ( नमुचेः ) शीर्षश्छिन्ने लोहितमिश्रः सोमो ऽतिष्ठत्

( “नमुचि' शब्दमपि पश्यत ) । श० १२ । ७।३। ४ ॥ »

शोभनं ह्येतस्य (सोमस्य ) वासः । श० ३ । ३ । २ । ३ ॥

सौम्यं हि देवतया वासः । तै० १ । ६। १ । ११ ॥ २।२।५।२॥

(हे देवा यूयं) सोमेन प्रतीचीं( दिशं प्रजानाथ)। ऐ० १ ॥ ७ ॥ ,,

प्रतीची दिक् । सोमो देवता । तै० ३ । ११ । ५। २ ॥ ,,

उत्तरा ह वै सोमो राजा । ऐ० १ । ८॥ ,,

यदुत्तरतो वासि सोमो राजा भूतो वासि । जै० उ० ३।२१।२॥

उदीचीनदशं वै तत्पवित्रं भवति येन तत्सोमं राजानं सम्पावयन्ति । श० १ । ७। १ । १३ ॥

स ( सोमः ) दक्षिणां दिशं प्राजानात् । कौ० ७॥ ६॥

दक्षिणामेव दिशं सोमेन प्राजानन् । श० ३।२ । ३। १७ ॥

सौम्यो वै देवतया पुरुषः । तै० १ । ७ । ८ । ३॥

सौम्यो ऽध्वरः सप्तहोतुः ( निदानम् )। तै० २ । २ । ११ ।६॥

यद्वाऽ आर्द्रं यज्ञस्य तत्सौम्यम् । श० ३ । २ । ३ । १०॥  

सोमः पयः । श० १२ । ७।३।१३।। ,

सः ( सोमः ) अब्रवीद्वल्गु साम्नो वृणे प्रियमिति । जै० उ०  १ । ५१ । १० ॥ ,, सोमो रुद्रैः ( व्यद्रवत् ) । श० ३।४।२।१॥ ,,

आपः सोमः सुतः । श० ७।१।१।२२ ॥ ,,

आपो ह्येतस्य ( सोमस्य ) लोकः । श० ४।४।५।२१ ॥ ,,

तद्यदेवात्र पयस्तन्मित्रस्य सोम एवं वरुणस्य । श० ४।१।४।९॥

वरुणो ह वै सोमस्य राज्ञो ऽभीवाक्षि प्रतिपिपेष तदश्वयत्ततो ऽश्वः समभवत् । श० ४।२। १ । ११ ॥ ,,

दीक्षा सोमस्य राज्ञः पत्नी । गो० उ०२।९।। ,

अथ यत्र ह तत्सविता सूर्यां प्रायच्छत्सोमाय राज्ञे । कौ० १८॥ १ ॥ ,

प्रजापतिर्वै सोमाय राज्ञे दुहितरं प्रायच्छत्सूर्यां सावित्रीम् । ऐ० ४।७।। ,,

महीन्दीक्षां सौमायनो ( =सोमपुत्रः ) बुधो यदुदयच्छदनन्दत्सर्वमाप्नोन्मन्मांसे मेदोधा इति । तां० २४ । १८ । ६ ॥ ।

पुमान् वै सोमः स्त्री सुरा । तै० १ । ३।३। ४ ॥

रयिं सोमो रयिपतिर्दधातु । तै० २।८।१ । ६ ॥

वैराजः सोमः । कौ० ९। ६ ॥ श० ३।३।२। १७ ।। ३।९। ।। ४ । १९ ॥

सोमक्रयणी ( गौः )

सा या बभ्रुः पिङ्गाक्षी ( गौः ) सा सोमक्रयणी । श० ३।३। १ । १४ ॥

वाग्वै सोमक्रयणी निदानेन । श० ३ । २।४। १०, १५ ॥

सोमपीथः

इन्द्रियं सोमपथः । तै० १ । ३ । १०।२॥

सोमयागः

संवत्सरे संवत्सरे सोमयाजी (अश्नाति ) । श० १० । १ ।५। ४ ॥  

(सुत्याशब्दमपि पश्यत )

सोमराज्ञी

या ओषधीः सोमराज्ञीः । मं० २।८। ३, ४ ॥

सोमवामी स यो वाऽ अलं भूत्यै सन्भूतिं न प्राप्नोति यो वालं पशुभ्यः सन्पशून्न विन्दते स सोमवामी । श० १२ । ७।२ । २ ॥

सोमसाम यथा वा इमा अन्या ओषधय एवं सोम आसीत् स

तपो ऽतप्यत स एतत्सामापश्यत्तेन राज्यमाधिपत्यमगच्छद्यशो ऽभवद्राज्यमाधिपत्यङ्गच्छति यशो भवति सोम साम्ना तुष्टुवानः । तां० ११ । ३।९॥ सोमो ऽजस्रः ( यजु० १३ । ४३)

स हैष सोमो ऽजस्रो यद्गौः । श० ७।५।२।१९ ॥

 

१. अनयोर् ( द्यावापृथिव्योः ) गर्भस्सोमो राजा । काठ २४, ९ ।।

२. अपाञ्च खलु वै नपाञ्चापां  सोमस्य रसस्येशाते । मै ४, , २ ।

३. अभिषिक्तो हि सोमः । काठ ३७, ५ ।

४. अरुणया पिङ्गाक्ष्या ( गवा सोमं ) क्रीणात्येतद् वै सोमस्य रूपम् । तैसं ६,, , ७-८ ।

५. आदित्यः ( अदितेः पृथिव्या उत्पन्नः ) सोमः । काठ २६, २ ।

६. आपः सोमः सुतः । माश ७, ,,२२ ।

७. इन्द्रः सोमस्य योनिः । मै ३, , ८ ।

८. इन्द्रियाय वै कं ब्राह्मणः सोमं पिबति । काठ २६, ; क ४०, ४ ।।

९. उत्तमं वा  एतद्धविर्यत्सोमः । माश १२, , , १२ ।।

१०. ऊर्ग्वै सोमो वनस्पतिः । काठ ३६, ३ ।।

११. ऋत्विजो वा अस्य ( सोमस्य ) सखायः । तैसं ६, , , ५ ।।

१२. एकादशभिः ( सोमं ) क्रीणाति, दश वै पशोः प्राणा आत्मैकादशः । मै ३, , ७ ।

१३. एतत्खलु वा एतर्हि हविर्यत् सोमः । मै ४, , ३ ।।

१४. एष उच्छिष्टः सोमो गृह्यते । काठ २८, ; क ४४,६ ।।

१५. एष वा ऽ उत्तमः पविर्यत्सोमः । माश ३, , , ५।।

१६. ओषधयो वै सोमः । मै ३, , ४ ।।

१७. औषधो हि सोमो राजौषधिभिस्तं भिषज्यन्ति यं भिज्यन्ति सोममेव राजानं क्रीयमाणमनु यानि कानि च भेषजानि तानि सर्वाण्यग्निष्टोममपियन्ति । ऐ ३, ४० ।।

१८. क्रूरमिव खलु वा एष करोति यः सोमेन यजते । तैसं ६, , , १-२ ।।

१९. गिरिषु हि सोमः । माश ३, , , ७ ।।

२०. घ्नन्ति (+ खलु [तै,J) वा एतत् सोमं यदभिषुवन्ति । तैसं ६,,,; मै ४,,,,; काठ २६, ; २९, ; क ४०, ; ४५, ; तै २, , , १ (तु. माश ३, ,, ६) ।।

२१. चत्वार्यक्षराणि सोमं चादायापतत् ( गायत्री ) । काठ २३, १० ।

२२. चन्द्रमा वै सोमो राजा, यद्राजानं यक्ष्मो ऽ गृह्णात् , तद्राजयक्ष्मस्य जन्म, स तृणमिवाशुष्यत् । काठ ११, ३ । ।

२३. तं सोममाह्रियमाणं गन्धर्वो विश्वावसुः पर्यमुष्णात् , स तिस्रो रात्रीः परिमुषितो ऽवसत् । । तैसं ६, , , ५।।

२४. तस्मात्सोमं  सर्व्वेभ्यो देवेभ्यो जुह्वति तस्मादाहुः सोमः सर्वा देवता इति। माश १,,,२१ ।

२५. तस्य ( सोमस्य ) वा एष भागो यदकृष्टपच्यम् । मै ४, , २ ।।

२६. तस्य ( सोमाख्यस्य चन्द्रमोवाय्वोषधिरूपस्य ) वाजस्य सत्यं वाजिनमन्नं  वाजिनं दक्षिणा वाजिनम् । मै ४, , ४ । ।

२७. तस्य ( नमुचेः ) शीर्षश्छिन्ने लोहितमिश्रः सोमो ऽतिष्ठत् । माश १२, , , ४ ।

२८. तां दीक्षोपसद्भिस्तानूनप्त्रैराप्यायनेन सोमं कुर्वन्ति । काश ४,,,११; माश ३, ,,१३ ।

२९. तासां ( प्रजापतेर्दुहितॄणां ) रोहिणीमेवोपैत् (सोमः), तं यक्ष्म आर्च्छत् । तैसं २,,,१-२ ।।

३०. तिरोअह्न्या हि सोमा भवन्ति । कौ १८, ; ३०, ११ ।।

३१. तिस्रो रात्रीः क्रीतः सोमो वसति । तैसं ६, , , ११ ।।

३२. ते( देवाः )सोमेन राज्ञा रक्षांस्यपहत्याप्तुमात्मानं कृत्वा सुवर्गं लोकमायन् । तैसं ६,,,१।।

३३. त्वं न सोम विश्वतो रक्षा राजन्नघायत: । न रिष्येत् त्वावतः सखा । तैसं २, , १४,; काठ २, १४ ।।

३४. दशभिः ( गोभिः सोमं ) क्रीणाति । मै ३, , ; क ३७, ३ ।।

३५. दशभिर्वत्सतरैः सोमं क्रीणाति । तैसं १, , १८, ; तै १,,, १ ।।

३६. देवो वै सोमो, दिवि हि सोमो, वृत्रो वै सोम आसीत् तस्यैतच्छरीरं यद् गिरयो यदश्मानस्तदेषोशाना ( दैषौशान्या [काश.]) नामौषधिर्जायत ऽ इति ह स्माह श्वेतकेतुरौद्दालकिस्तामेतदाहृत्याभिषुण्वन्तीति । काश ४,,,११; माश ३, ,,१३ ।।

३७. ( हे सोम) पञ्चमुखोऽसि •••••• (१) ब्राह्मणस्त एकं मुखं ::: (२) राजा त एकं मुखं.....(३) श्येनस्त एकं मुखं ...(४) अग्निष्ट एकं मुखं.... (५) त्वै ... पञ्चमुखं (त्वयि पञ्चमं मुखं (कौउ.) तेन मुखेन सर्वाणि भूतान्यत्सि । शांआ ४, ; कौउ २,९।।

३८. पय एव सोमः । काठ २७, ४ ।।

३९. पशवो वै सोमः । तैसं ६, , , ; , , १ ।।

४०. प्रच्यवस्व भुवस्पत S इति भुवनानां  ह्येष ( सोमः ) पतिः । माश ३, , , १४ ।

४१. ब्राह्मणानां स ( सोमः ) भक्षः ! ऐ ७, २९ ।।

४२. यत्र वा अदश्छन्दांसि सोममाहरंस्तानि तमसा न प्राजानंस्ततो गायत्र्यजामा

दायोदपत् , या वा एभ्यः प्रारोचयत् , ततो वै छन्दांसि  सोममाहरन् । मै ३, , ७ ।

४३. यत् सोमं पितृमन्तं यजति सोमपांस्तत् पितॄन् यजति । मै १, १०,१८; काठ ३६, १३ ।

४४. यदब्रवीत् सो वै म एषेति, तस्मात् सोमो नाम । काश ४, , , १८ ।।

४५. यदि सोमं न विन्देयुः पूतीकानभिषुणुयुर्यदि न पूतीकानर्ज्जुनानि । तां ९, , ३ ।।

४६. यदु सोमो राजापश्यत्तस्मात् सोमसामेत्याख्यायते । जै ३, १५ ।।

४७. यद् द्वादशे ऽहन् प्रवृज्यते सोमो भूत्वा सुत्यामेति । तैआ ५, १२, ३ ।।

४८. यातयामा वा एतस्य देवताश्च ब्रह्म च यः सोमेन यजते । क ४५, ५ ।

४९. रसः सोमः। माश ७, , , ३ । ।

५०. राजा वै सोमः । माश १४, , , १२ ।।

५१. रोहिण्या पिङ्गलयैकहायन्या सोमं क्रीणीयात् । तैसं ७, , , २ ।।

५२. शोभनं ह्येतस्य ( सोमस्य ) वासः । माश ३, , , ३ ।।

५३. शीर्ष्णा हि सोमं क्रीतं हरन्ति । मै ३,,८ ।

५४. स (सोमः) एतत् (सोम) सामापश्यत् तेनास्तुत ततो वै स सर्वेषां देवानां राज्यायासूयत । जै ३, १ ५।

५५ स एष यज्ञानां संपन्नतमो यत्सोम एतस्मिन्ह्येताः पञ्चविधा अधिगम्यन्ते यत्प्राक्सवनेभ्यः सैका विधा, त्रीणि सवनानि, यदूर्ध्वं सा पञ्चमी । ऐआ २, , ३ । ५६. सत्यं श्रीर्ज्योतिः सोमः । माश ५,,,१०; ,२८ ।।

५७. स (सोमः) प्रजापता अनाथत, सोऽब्रवीत्-----सर्वेष्वेव (नक्षत्रेषु) समावद् वसाथ त्वातो  मोक्ष्यामीति तं वैश्वदेवेन चरुणामावास्यां रात्रीमयाजयत् तेनैनं यक्ष्मादमुञ्चत् । काठ ११.३।

५८. स यत्पशुमालभते रसमेवास्मिन्नेतद्दधाति अथ यत् सवनैः पुरोडाशैः प्रचरति मेधमेवास्मिन्नेतद् दधाति तथो हास्यैष सोम एव भवति । माश ४, , , १५-१६ ।।

५९. स यदाह स्वरो ऽसीति सोमं वा एतदाहैष ह वै सूर्य्यो भूत्वाऽमुष्मिंल्लोके स्वरति तद्यत्स्वरति तस्मात्स्वरस्तत्स्वरस्य स्वरत्वम् । गो १,, १४ ।।

६०. सर्वदेवत्यो वै सोमः । काठ २७, ; क ४२ १ । ।

६१. स (सोमः) वै यशस्वितमः । मे २,,४।।

६२. स सोमो ऽब्रवीन्मम वा अकृष्टपच्यमिति । मै २,,४ ।

६३. सुवाङ्नभ्राडङ्गारे बाम्भारा इत्येते वै देवानां सोमरक्षयः, एतेभ्यो वा अधि छन्दांसि सोममाहरन् । मै ३, , ७ ।।

६४. सोऽब्रवीद् (सोमः) वल्गु साम्नो वृणे प्रियमिति । जैउ १,१६,,१० ।

६५. सोमं यजति रेत एव तद् दधाति । तैसं २, , १०,३ ।।

६६. ...सोमः•••इन्द्रस्य युज्यः सखा । तैसं १,,२१,१ ।।

६७. सोम उन्नेता । जै ३, ३७४ ।

६८ सोम एव समृत इति । गो २,,२४  

६९. सोम वीरुधां पते । तै ३,११,,१ ।।

७०. सोमः (उपसद्देवतारूपाया इषोः) शल्यः । ऐ १,२५ ।।

७१. सोमस्य तृतीया । तैसं ५,,२१,१ । काठ ५३,११।।

७२. सोमस्य वा द्युम्नेनाभिषिञ्चामीति । माश ५,,,

७३. सोमस्य राज्ञः कुलङ्गः । तैसं ५,,११,१ ।।

७४. सोमस्य वा अभिषूयमाणस्य प्रिया तनूरुदक्रामत् तत्सुवर्णं हिरण्यमभवत् । तै १,,७.४-५॥

७५. सोमस्य वा एताः प्रियास्तन्वो यत्सामानि । काठसंक ११ : २-३ ।

७६. सोमस्य समिदसि परस्पा म एधि । क ४,८ ।

७७. सोमः सर्वा देवताः । ऐ २,३ ।

७८. सोमः स्वस्त्या (सह मा पुनातु) । तौ १,,,; काठसंक ९६: ६ ।

७९. सोमाय पितृमत आज्यम् । क ८,९ ।।

८०, सोमाय पितृमते पुरोडाशं षट्कपालं निर्वपति । तैसं १,,,१ ।।

८१. सोमाय राज्ञे कुलुङ्ग: । काठ ४७,१ ।।

८२. सोमाय राज्ञे त्रयस्सारङ्गाः । काठ ४९,९ ।।

८३. सोमाय स्वराजे ऽनोवाहा अनड्वाहौ । काठ ५०, १ ।।

८४. सोमाय हंसानालभते । मै ३,१४,३ । ।

८५. सोमायोदेहि..... । सा बभ्रुः पिङ्गाक्ष्युदैत्:...सैषा सोमक्रयणी । जै २,२५० ।।

८६. सोमेन प्रतीचीं ( देवा दिशं प्राजानन् )। तैसं ६, ,,; ऐ १, ७ ।।

८७. सोमोऽन्नम् । काठ १३, १२ ।

८८. सोमोऽभिकीर्यमाणः (प्रवर्ग्य़ः) । तैआ ५,११,४ ।।

८९, सोमो राजा राजपतिः । तै २, , , ३ ।।

९०. सोमो ( श्रियः ) राज्यम् (आदत्त) । माश ११, ,,३ ।

९१. सोमो रुद्रैरभिरक्षतु त्मना । मै ४, १२, ; काठ १०, १२ ।

९२. सोमो वनस्पतीनाम् ( सुवताम् ) । तै १, , १०, १ ।

९३. सोमो वा अकृष्टपचस्य राजा । तै १, , , ११ ।।

९४. सोमो विश्ववनिः । तैसं २, , , २ ।।

९५. सोमो वै देवानां चित्रम् । सोमो वै देवानां चित्रेण बहुर्भवति प्रजायते । जै १,९१ ।

९६. सोमो वै देवानां जनिमा । जै ३, १७४ ।।

९७. सोमो वै वाजस्तस्य चन्द्रमास्तृतीयमयं यः ( वायुः ) पवते स तृतीयं येन यजन्ते स तृतीयम् । मै ४, , ४ । ।  

९८. सोमो ह वै राजा बृहस्पतिं स्वं पुरोहितं जिज्यौ तस्मा उ ह पुनर्ददौ, तां प्रायश्चित्तिं चक्रे, तस्मिन् पुनर्ददुष्येनः पर्येव शिशिषे यदीन्नूनं ब्रह्माभिदधर्ष ज्यानाय, स यदेव तदेनो ऽकरोत्तदेवास्यैतत्पवित्रेण पवयन्ति, स पूत एव मेध्यो देवानां हविर्भवति । काश ५,, , ३ (तु. माश ४,,,४-५) ।

९९. सोमो हि यशः । तै २, , , ८ ।।

१००, स्वा वै म ऽ एषेति तस्मात्सोमो नाम । माश ३,,,२२ ॥

[°म- अकृष्टपच्य; अग्नि- ६०६; ७०९; ७६४; अदाभ्य-- ४; अदिति- १९; अद्रि- ४; अन्तरिक्षदेवत्य- २; अन्तर्यामपात्र- ४; अन्धस्- २; अन्न- ५१; ६ १;६२; ७८; १ १६; अन्नाद्य- ९;१७; अप्- ३९; १ ३ १; अप्सरस्११; अमृत- २१; २८; ३३; अमृतत्व- ३; अरुणदूर्वा-; अर्जुन- १; ; अश्व- ८५; १०३; अस्रीवि- १; ; आदित्य- १६४; आमयाविन्- २०; आशीविष-; इन्दु- २; ; इन्द्र११९; ३३४; ३३५; ३ ६४; इन्द्रिय- ८; उत्तरतसू १५; उदर- २; उदीचीनदश--; उद्गीथ- ४; ऊर्ज- १०; ऊर्ध्व,र्ध्वा-- ९; ऋतु- ३०;७९; ऐन्द्र- २६; ओषधि- २४;२५; ३५; १ १६-११८; कपिञ्जल- ५; किल्विषस्पृत-; कुलङ्ग- २; क्लैब्य- २; क्षत्र- २९; क्षेत्रपति-; गन्ध- ४; ; गय- २; गायत्री- ६१; ६९; ८१; १०५; गो- ६८; ग्रावन्- २; घृत- १०; चक्षुस्- ६३; चतुर्होतृ- ३२; चतुष्पद्-; चन्द्र- ३; चन्द्रमस्- १४; १८; २९; ४८; ५९;६४; ७२; १०१; छन्दस् - २; २१; ज्योतिस्- २६; दक्षिण,णा- २९; ५२; दक्षिणार्ध- १; दधि २०; दिश-७४; ७५; दीक्षा- ७; २०; देव-- ८; ४२; १४२; २७०;२७२;२७९; द्यावापृथिवी-- २४; द्युम्न- ३; धिष्ण्य - ३; नक्षत्र- ९; न्यग्रोध- ८; न्यग्रोधतति-; पयस्- ४:८;; १७; ३१; पर्ण-५;११; पलाश - ६; पवमान-३५; पशु- १२२; १९९;२०६:३४३; पशुकाम- ४; पितृ४९;५०;१ २४; पितृदेवत्य- ६; पितृमत्- २; ; पितृलोक- ८; १९; पुष्टिवर्धन-; पूर्णमास- ७; पृथिवी- ७०; प्रजनन- १४; प्रजा- ५२; १०४; प्रजापति- १६६; १९९; २०५;३००; प्रतीची८; १५;३४; प्राजापत्य - १९; प्राण- १०३,२०८, २२६; फाल्गुन- २; बभ्रु- २; १०; ब्रह्मन् ७०; ब्रह्मवर्चस- ६; १२; ब्राह्मण- १४; ५१; ६१;७४; ७९;८०; भद्रा-; भ्राज्-; मित्र- ४; मृगशीर्ष- २:३; यजमान- ८; यज्ञ- १०२; १ २८; १३५; यशस-- ३;; १२; १३; रयि- ४; रस- ३; राजयक्ष्म- २; ; रात्रि- ३८; राधस्-; रुद्र-- ८१; ८२; रुद्रवत्- १; ; रुद्रिय,या २; रेतस्- ३२;३७; ४६-४८; रेतोधा- २; ; रोहिणी-- १२; लव-; वनस्पति-- ८; १९-२१; वर्चस्- १; वाच- १३६; वाज- ६; वाजपेय- ११; वाजिन् - १०; वायु- ४९; वारुण २५; वासस्- १२; विचक्षण- १;; विष्णु- ८;११;२९; वृत्र- १९; २५; वृत्रहन्- ४; वृषन् ४; १२; वैराज- ५; वैष्णव- २; १३; शाद्-; शुक्र- १०; ११; श्यामाक-- १; ; ; ; श्येन- ६; श्रद्धा- ५; श्री- १७; संवत्सर- ८५; ८६; सभासाह-; सम्राज्- ६; सर्व- १७;

सवितृ- २; सान्नाय- ८; ; सामदेवत्य-; सुभू; सुरा- ९ द्र. ] ।

सोम-क्रयण- स्वान भ्राजाङ्घारे (स्वान्नभाडङ्गारे !काठ.] ) बम्भारे हस्त सुहस्त कृशानवेते ( कृशान एते [काठ.]) वः सोमक्रयणास्तान् रक्षध्वं मा वो दभन् । काठ २,; क १,१९ ।

सोमक्रयणी ( गो-)

१. अधिकर्णी सोमक्रयणी भवति••• अधिकर्ण्य़ा सोमं क्रीणन्ति । जै १, १९९ ।।

२. यारुणा बभ्रुलोम्नी श्वेतोपकाशा शुच्यदक्षी तत् सोमक्रयण्या रूपम् । मै ३,,४ ।। ३. वाग्वा एषा यत् सोमक्रयणी । तैसं ६, , , ४ ।।

४. सा बभ्रुः पिङ्गाक्षी ( गौः ) उदैत् ••••• सैषा सोमक्रयणी । जै २,२५० ।।